7. Tissattheragāthāvaṇṇanā

Hitvā satapalaṃ kaṃsanti āyasmato tissattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro vipassissa bhagavato kāle yānakārakule nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ disvā pasannamānaso candanakhaṇḍena phalakaṃ katvā bhagavato upanāmesi, tañca bhagavā paribhuñji. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde roruvanagare rājakule nibbatti. So vayappatto pitari kālaṅkate rajje patiṭṭhito bimbisārarañño adiṭṭhasahāyo hutvā tassa maṇimuttāvatthādīni paṇṇākārāni pesesi. Tassa rājā bimbisāro puññavantataṃ sutvā paṭipābhataṃ pesento cittapaṭe buddhacaritaṃ suvaṇṇapaṭṭe ca paṭiccasamuppādaṃ likhāpetvā pesesi. So taṃ disvā purimabuddhesu katādhikāratāya pacchimabhavikatāya ca cittapaṭe dassentaṃ buddhacaritaṃ suvaṇṇapaṭṭake likhitaṃ paṭiccasamuppādakkamañca oloketvā pavattinivattiyo sallakkhetvā sāsanakkamaṃ hadaye ṭhapetvā sañjātasaṃvego “diṭṭho mayā bhagavato veso, sāsanakkamo ca ekapadesena ñāto, bahudukkhā kāmā bahupāyāsā, kiṃ dāni mayhaṃ gharāvāsenā”ti rajjaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādento bhagavantaṃ uddissa pabbajitvā mattikāpattaṃ gahetvā rājā pukkusāti viya mahājanassa paridevantasseva nagarato nikkhamitvā anukkamena rājagahaṃ gantvā tattha sappasoṇḍikapabbhāre viharantaṃ bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā dhammaṃ desesi. So dhammadesanaṃ sutvā vipassanāya kammaṭṭhānaṃ gahetvā yuttappayutto viharanto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.37-42)–
“Yānakāro pure āsiṃ, dārukamme susikkhito;
candanaṃ phalakaṃ katvā, adāsiṃ lokabandhuno.
“Pabhāsati idaṃ byamhaṃ, suvaṇṇassa sunimmitaṃ;
hatthiyānaṃ assayānaṃ, dibbayānaṃ upaṭṭhitaṃ.
“Pāsādā sivikā ceva, nibbattanti yadicchakaṃ;
akkhubbhaṃ ratanaṃ mayhaṃ, phalakassa idaṃ phalaṃ.
“Ekanavutito kappe, phalakaṃ yamahaṃ dadiṃ;
duggati nābhijānāmi, phalakassa idaṃ phalaṃ.
“Sattapaññāsakappamhi, caturo nimmitāvhayā;
sattaratanasampannā, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā udānavasena attano paṭipattiṃ kathento–
97. “hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;
aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecanan”ti.– Gāthaṃ abhāsi.
Tattha hitvāti pariccajitvā. Satapalanti sataṃ palāni yassa, taṃ satapalaparimāṇaṃ. Kaṃsanti thālaṃ. Sovaṇṇanti suvaṇṇamayaṃ. Satarājikanti bhittivicittatāya ca anekarūparājicittatāya ca anekalekhāyuttaṃ. Aggahiṃ mattikāpattanti evarūpe mahārahe bhājane pubbe bhuñjitvā buddhānaṃ ovādaṃ karonto “idānāhaṃ taṃ chaḍḍetvā mattikāmayapattaṃ aggahesiṃ aho, sādhu, mayā kataṃ ariyavataṃ anuṭhitan”ti bhājanakittanāpadesena rajjapariccāgaṃ pabbajjūpagamanañca anumodanto vadati. Tenāha “idaṃ dutiyābhisecanan”ti. Paṭhamaṃ rajjābhisecanaṃ upādāya idaṃ pabbajjūpagamanaṃ mama dutiyaṃ abhisecanaṃ. Tañhi rāgādīhi saṃkiliṭṭhaṃ sāsaṅkaṃ saparisaṅkaṃ kammaṃ anatthasañhitaṃ dukkhapaṭibaddhaṃ nihīnaṃ, idaṃ pana taṃvipariyāyato uttamaṃ paṇītanti adhippāyo.

Tissattheragāthāvaṇṇanā niṭṭhitā.