6. Khaṇḍasumanattheragāthāvaṇṇanā

Ekapupphaṃ cajitvānāti āyasmato khaṇḍasumanattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpassa samantato candanavedikāya parikkhipitvā mahantaṃ pūjaṃ akāsi. So tena puññakammena devamanussesu uḷāraṃ sampattiṃ anubhavanto kassapassa bhagavato kāle kuṭumbikakule nibbatto satthari parinibbute kanakathūpaṃ uddissa raññā pupphapūjāya kayiramānāya pupphāni alabhanto ekaṃ khaṇḍasumanapupphaṃ disvā mahatā mūlena taṃ kiṇitvā gaṇhanto cetiye pūjaṃ karonto uḷāraṃ pītisomanassaṃ uppādesi. So tena puññakammena devaloke nibbattitvā asīti vassakoṭiyo saggasukhaṃ anubhavitvā imasmiṃ buddhuppāde pāvāyaṃ mallarājakule nibbatti. Tassa jātakāle gehe khaṇḍasakkharā sumanapupphāni ca uppannāni ahesuṃ. Tenassa khaṇḍasumanoti nāmamakaṃsu. So viññutaṃ patto bhagavati pāvāyaṃ cundassa ambavane viharante upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.15.15-20)–
“Padumuttaro nāma jino, lokajeṭṭho narāsabho;
jalitvā aggikkhandhova, sambuddho parinibbuto.
“Nibbute ca mahāvīre, thūpo vitthāriko ahu;
dūratova upaṭṭhenti, dhātugehavaruttame.
“Pasannacitto, sumano, akaṃ candanavedikaṃ;
dissati thūpakhandho ca, thūpānucchaviko tadā.
“Bhave nibbattamānamhi, devatte atha mānuse;
omattaṃ me na passāmi, pubbakammassidaṃ phalaṃ.
“Pañcadasakappasate, ito aṭṭha janā ahuṃ;
sabbe samattanāmā te cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano purimajātiṃ anussaranto tattha attano sumanapupphapariccāgassa saggasampattinimittakaṃ nibbānūpanissayatañca disvā udānavasena tamatthaṃ pakāsento–
96. “ekapupphaṃ cajitvāna, asīti vassakoṭiyo;
saggesu paricāretvā, sesakenamhi nibbuto”ti.– Gāthaṃ abhāsi.
Tattha ekapupphanti ekaṃ kusumaṃ, taṃ pana idha sumanapupphaṃ adhippetaṃ. Cajitvānāti satthu thūpapūjākaraṇavasena pariccajitvā pariccāgahetu. Asīti vassakoṭiyoti manussagaṇanāya vassānaṃ asīti koṭiyo, accantasaṃyoge cetaṃ upayogavacanaṃ, idañca chasu kāmasaggesu dutiye aparāparuppattivasena vuttanti veditabbaṃ. Tasmā saggesūti tāvatiṃsasaṅkhāte saggaloke, punappunaṃ uppajjanavasena hettha bahuvacanaṃ. Paricāretvāti rūpādīsu ārammaṇesu indriyāni paricāretvā sukhaṃ anubhavitvā, devaccharāhi vā attānaṃ paricāretvā upaṭṭhāpetvā. Sesakenamhi nibbutoti pupphapūjāya vasena pavattakusalacetanāsu bhavasampatti dāyakakammato sesena yaṃ tattha vivaṭṭūpanissayabhūtaṃ, taṃ sandhāya vadati. Bahū hi tattha pubbāparavasena pavattā cetanā. Sesakenāti vā tasseva kammassa vipākāvasesena aparikkhīṇeyeva tasmiṃ kammavipāke nibbuto amhi, kilesaparinibbānena parinibbutosmi. Etena yasmiṃ attabhāve ṭhatvā attanā arahattaṃ sacchikataṃ, sopi carimattabhāvo tassa kammavipākoti dasseti. Yādisaṃ sandhāya aññatthāpi “tasseva kammassa vipākāvasesenā”ti (pārā. 228; saṃ. ni. 1.131) vuttaṃ.

Khaṇḍasumanattheragāthāvaṇṇanā niṭṭhitā.