5. Cakkhupālattheragāthāvaṇṇanā

Andhohaṃ hatanettosmīti āyasmato cakkhupālattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavati parinibbute thūpamahe kayiramāne umāpupphaṃ gahetvā thūpaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ mahāsuvaṇṇassa nāma kuṭumbikassa putto hutvā nibbatti, tassa pāloti nāmamakaṃsu. Mātā tassa ādhāvitvā paridhāvitvā vicaraṇakāle aññaṃ puttaṃ labhi. Tassa mātāpitaro cūḷapāloti nāmaṃ katvā itaraṃ mahāpāloti vohariṃsu. Atha te vayappatte gharabandhanena bandhiṃsu. Tasmiṃ samaye satthā sāvatthiyaṃ viharati jetavane. Tattha mahāpālo jetavanaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho kuṭumbabhāraṃ kaniṭṭhabhātikasseva bhāraṃ katvā sayaṃ pabbajitvā laddhūpasampado ācariyupajjhāyānaṃ santike pañcavassāni vasitvā vuṭṭhavasso pavāretvā satthu santike kammaṭṭhānaṃ gahetvā saṭṭhimatte sahāyabhikkhū labhitvā tehi saddhiṃ bhāvanānukūlaṃ vasanaṭṭhānaṃ pariyesanto aññataraṃ paccantagāmaṃ nissāya gāmavāsikehi upāsakehi kāretvā dinnāya araññāyatane paṇṇasālāya vasanto samaṇadhammaṃ karoti. Tassa akkhirogo uppanno. Vejjo bhesajjaṃ sampādetvā adāsi. So vejjena vuttavidhānaṃ na paṭipajji. Tenassa rogo vaḍḍhi. So “akkhirogavūpasamanato kilesarogavūpasamanameva mayhaṃ varan”ti akkhirogaṃ ajjhupekkhitvā vipassanāyayeva yuttappayutto ahosi. Tassa bhāvanaṃ ussukkāpentassa apubbaṃ acarimaṃ akkhīni ceva kilesā ca bhijjiṃsu. So sukkhavipassako arahā ahosi. Tena vuttaṃ apadāne (apa. thera 1.15.21-25)–
“Nibbute lokamahite, āhutīnaṃ paṭiggahe;
siddhatthamhi bhagavati, mahāthūpamaho ahu.
“Mahe pavattamānamhi, siddhatthassa mahesino;
umāpupphaṃ gahetvāna, thūpamhi abhiropayiṃ.
“Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.
“Ito ca navame kappe, somadevasanāmakā;
pañcāsītisu rājāno, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
atha there akkhirogena vihāre ohīne gāmaṃ piṇḍāya gate bhikkhū disvā upāsakā “kasmā thero nāgato”ti pucchitvā tamatthaṃ sutvā sokābhibhūtā piṇḍapātaṃ upanetvā, “bhante, kiñci mā cintayittha, idāni mayameva piṇḍapātaṃ ānetvā upaṭṭhahissāmā”ti tathā karonti; bhikkhū therassa ovāde ṭhatvā nacirasseva arahattaṃ patvā vuṭṭhavassā pavāretvā, “satthāraṃ vandituṃ sāvatthiṃ gamissāma, bhante”ti āhaṃsu; thero, “ahaṃ dubbalo acakkhuko, maggo ca sa-upaddavo, mayā saddhiṃ gacchantānaṃ tumhākaṃ parissayo bhavissati, tumhe paṭhamaṃ gacchatha, gantvā satthāraṃ mahāthere ca mama vandanāya vandatha, cūḷapālassa mama pavattiṃ kathetvā kañci purisaṃ peseyyāthā”ti āha; te punapi yācitvā gamanaṃ alabhantā “sādhū”ti paṭissuṇitvā senāsanaṃ saṃsāmetvā upāsake āpucchitvā anukkamena jetavanaṃ gantvā satthāraṃ mahāthere ca tassa vandanāya vanditvā dutiyadivase sāvatthiyaṃ piṇḍāya caritvā cūḷapālassa taṃ pavattiṃ vatvā tena “ayaṃ, bhante, mayhaṃ bhāgineyyo pālito nāma, imaṃ pesissāmī”ti vutte, “maggo saparissayo, na sakkā ekena gahaṭṭhena gantuṃ, tasmā pabbājetabbo”ti taṃ pabbājetvā pesesuṃ; so anukkamena therassa santikaṃ gantvā attānaṃ tassa orocetvā taṃ gahetvā āgacchanto antarāmagge aññatarassa gāmassa sāmantā araññaṭṭhāne ekissā kaṭṭhahāriyā gāyantiyā saddaṃ sutvā paṭibaddhacitto hutvā yaṭṭhikoṭiṃ vissajjetvā “tiṭṭhatha, bhante, muhuttaṃ yāvāhaṃ āgacchāmī”ti vatvā tassā santikaṃ gantvā tattha sīlavipattiṃ pāpuṇi; thero idānimeva itthiyā gītasaddo suto, sāmaṇero ca cirāyati, nūna sīlavipattiṃ patto bhavissatī”ti cintesi; sopi āgantvā “gacchāma, bhante”ti āha; thero “kiṃ pāpo jātosī”ti pucchi; sāmaṇero tuṇhī hutvā puna pucchitopi na kathesi; thero “tādisena pāpena mayhaṃ yaṭṭhigahaṇakiccaṃ natthi, gaccha tvan”ti vatvā puna tena “bahuparissayo maggo, tumhe ca andhā, kathaṃ gamissathā”ti vutte “bāla idheva me nipajjitvā marantassāpi aparāparaṃ parivattentassāpi tādisena gamanaṃ nāma natthī”ti imamatthaṃ dassento–
95. “andhohaṃ hatanettosmi, kantāraddhānapakkhando;
sayamānopi gacchissaṃ, na sahāyena pāpenā”ti.– Gāthaṃ abhāsittha.
Tattha andhoti cakkhuvikalo. Hatanettoti vinaṭṭhacakkhuko, tena “payogavipattivasenāhaṃ upahatanettatāya andho, na jaccandhabhāvenā”ti yathāvuttaṃ andhabhāvaṃ viseseti. Atha vā “andho”ti idaṃ “andhe jiṇṇe mātāpitaro posetī”ti-ādīsu (ma. ni. 2.288) viya maṃsacakkhuvekalladīpanaṃ, “sabbepime paribbājakā andhā acakkhukā” (udā. 54) “andho ekacakkhu dvicakkhū”ti-ādīsu (a. ni. 3.29) viya na paññācakkhuvekalladīpananti dassetuṃ “hatanettosmī”ti vuttaṃ, tena mukhyameva andhabhāvaṃ dasseti. Kantāraddhānapakkhandoti kantāre vivane dīghamaggaṃ anupaviṭṭho, na jātikantārādigahanaṃ saṃsāraddhānaṃ paṭipannoti adhippāyo. Tādisañhi kantāraddhānaṃ ayaṃ thero samatikkamitvā ṭhito, sayamānopīti sayantopi, pādesu avahantesu urena jaṇṇukāhi ca bhūmiyaṃ saṃsaranto parivattentopi gaccheyyaṃ. Na sahāyena pāpenāti tādisena pāpapuggalena sahāyabhūtena saddhiṃ na gacchissanti yojanā. Taṃ sutvā itaro saṃvegajāto “bhāriyaṃ vata mayā sāhasikakammaṃ katan”ti bāhā paggayha kandanto vanasaṇḍaṃ pakkhando ca ahosi. Atha therassa sīlatejena paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Tena sakko taṃ kāraṇaṃ ñatvā therassa santikaṃ gantvā sāvatthigāmipurisaṃ viya attānaṃ ñāpetvā yaṭṭhikoṭiṃ gaṇhanto maggaṃ saṅkhipitvā tadaheva sāyanhe sāvatthiyaṃ theraṃ netvā tattha jetavane cūḷapālitena kāritāya paṇṇasālāya phalake nisīdāpetvā tassa sahāyavaṇṇena therassa āgatabhāvaṃ jānāpetvā pakkāmi; cūḷapālitopi taṃ yāvajīvaṃ sakkaccaṃ upaṭṭhāsīti.

Cakkhupālattheragāthāvaṇṇanā niṭṭhitā.