4. Mettajittheragāthāvaṇṇanā

Namo hi tassa bhagavatoti āyasmato mettajittherassa gāthā. Kā uppatti? So kira anomadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane abhippasanno hutvā bodhirukkhassa iṭṭhakāhi vedikaṃ cinitvā sudhāparikammaṃ kāresi. Satthā tassa anumodanaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe aññatarassa brāhmaṇassa putto hutvā nibbatti, mettajītissa nāmaṃ ahosi. So vayappatto kāmesu ādīnavaṃ disvā tāpasapabbajjaṃ pabbajitvā araññe viharanto buddhuppādaṃ sutvā pubbahetunā codiyamāno satthu santikaṃ gantvā pavattinivattiyo ārabbha pañhaṃ pucchitvā satthārā pañhe vissajjite paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.26-31)–
“Anomadassīmunino, bodhivedimakāsahaṃ;
sudhāya piṇḍaṃ datvāna, pāṇikammaṃ akāsahaṃ.
“Disvā taṃ sukataṃ kammaṃ, anomadassī naruttamo;
bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.
“Iminā sudhakammena, cetanāpaṇidhīhi ca;
sampattiṃ anubhotvāna, dukkhassantaṃ karissati.
“Pasannamukhavaṇṇomhi, ekaggo susamāhito;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
“Ito kappasate āsiṃ, paripuṇṇe anūnake;
rājā sabbaghano nāma, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā satthāraṃ thomento–
94. “namo hi tassa bhagavato, sakyaputtassa sirīmato;
tenāyaṃ aggappattena, aggadhammo sudesito”ti.– Gāthaṃ abhāsi.
Tattha namoti namakkāro. ti nipātamattaṃ. Tassāti yo so bhagavā samattiṃsapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, sakyarājassa puttoti sakyaputto. Anaññasādhāraṇāya puññasampattiyā ca sambhāvito uttamāya rūpakāyasiriyā dhammakāyasiriyā ca samannāgatattā sirīmā, tassa bhagavato sakyaputtassa sirīmato namo atthu, taṃ namāmīti attho. Tenāti tena bhagavatā. Ayanti tassa dhammassa attano paccakkhatāya vadati. Aggappattenāti aggaṃ sabbaññutaṃ, sabbehi vā guṇehi aggabhāvaṃ seṭṭhabhāvaṃ pattena. Aggadhammoti aggo uttamo navavidhalokuttaro dhammo suṭṭhu aviparītaṃ desito paveditoti.

Mettajittheragāthāvaṇṇanā niṭṭhitā.