3. Erakattheragāthāvaṇṇanā

Dukkhā kāmā erakāti āyasmato erakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso satthu kiñci dātabbayuttakaṃ alabhanto “handāhaṃ kāyasāraṃ puññaṃ karissāmī”ti satthu gamanamaggaṃ sodhetvā samaṃ akāsi. Satthā tena tathākataṃ maggaṃ paṭipajji So tattha bhagavantaṃ disvā pasannamānaso vanditvā añjaliṃ paggayha pasannacitto yāva dassanupacārasamatikkamā buddhārammaṇaṃ pītiṃ avijahanto aṭṭhāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ sambhāvanīyassa kuṭumbiyassa putto hutvā nibbatti, erakotissa nāmaṃ ahosi abhirūpo dassanīyo pāsādiko itikattabbatāsu paramena veyyattiyena samannāgato. Tassa mātāpitaro kulena rūpena ācārena vayena kosallena ca anucchavikaṃ dārikaṃ ānetvā vivāhakammaṃ akaṃsu So tāya saddhiṃ saṃvāsena gehe vasanto pacchimabhavikattā kenacideva saṃvegavatthunā saṃsāre saṃviggamānaso satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji, tassa satthā kammaṭṭhānaṃ adāsi. So kammaṭṭhānaṃ gahetvā katipayadivasātikkamena ukkaṇṭhābhibhūto vihāsi. Atha satthā tassa cittappavattiṃ ñatvā ovādavasena “dukkhā kāmā erakā”ti gāthaṃ abhāsi. So taṃ sutvā “ayuttaṃ mayā kataṃ, yohaṃ evarūpassa satthu santike kammaṭṭhānaṃ gahetvā taṃ vissajjento micchāvitakkabahulo vihāsin”ti saṃvegajāto vipassanāya yuttappayutto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.32-36)–
“Uttaritvāna nadikaṃ, vanaṃ gacchati cakkhumā;
tamaddasāsiṃ sambuddhaṃ, siddhatthaṃ varalakkhaṇaṃ.
“Kudālapiṭakamādāya samaṃ katvāna taṃ pathaṃ;
satthāraṃ abhivādetvā, sakaṃ cittaṃ pasādayiṃ.
“Catunnavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, maggadānassidaṃ phalaṃ.
“Sattapaññāsakappamhi, eko āsiṃ janādhipo;
nāmena suppabuddhoti, nāyako so narissaro.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahā pana hutvā aññaṃ byākaronto–
93. “dukkhā kāmā eraka, na sukhā kāmā eraka;
yo kāme kāmayati, dukkhaṃ so kāmayati eraka;
yo kāme na kāmayati, dukkhaṃ so na kāmayati erakā”ti.–

Tameva bhagavatā vuttagāthaṃ paccudāhāsi.

Tattha dukkhā kāmāti ime vatthukāmakilesakāmā dukkhavatthutāya vipariṇāmadukkhasaṃsāradukkhasabhāvato ca, dukkhā dukkhamā dukkhanibbattikā. Vuttañhetaṃ– “appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti-ādi (pāci. 417; ma. ni. 1.234). Erakāti paṭhamaṃ tāva bhagavā taṃ ālapati, pacchā pana thero attānaṃ nāmena kathesi. Na sukhā kāmāti kāmā nāmete jānantassa sukhā na honti, ajānantassa pana sukhato upaṭṭhahanti. Yathāha– “yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato”ti-ādi (saṃ. ni. 4.253; itivu. 53; theragā. 986). Yo kāme kāmayati, dukkhaṃ so kāmayatīti yo satto kilesakāmena vatthukāme kāmayati, tassa taṃ kāmanaṃ sampati sapariḷāhatāya āyatiṃ apāyadukkhahetutāya ca vaṭṭadukkhahetutāya ca dukkhaṃ. Vatthukāmā pana dukkhassa vatthubhūtā. Iti so dukkhasabhāvaṃ dukkhanimittaṃ dukkhavatthuñca kāmayatīti vutto. Itaraṃ paṭipakkhavasena tamevatthaṃ ñāpetuṃ vuttaṃ, tasmā tassattho vuttavipariyāyena veditabbo.

Erakattheragāthāvaṇṇanā niṭṭhitā.