2. Vijayattheragāthāvaṇṇanā

Yassāsavā parikkhīṇāti āyasmato vijayattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro piyadassissa bhagavato kāle vibhavasampanne kule nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpassa ratanakhacitaṃ vedikaṃ kāretvā tattha uḷāraṃ vedikāmahaṃ kāresi. So tena puññakammena anekasate attabhāve maṇi-obhāsena vicari. Evaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti, vijayotissa nāmaṃ ahosi. So vayappatto brāhmaṇavijjāsu nipphattiṃ gato tāpasapabbajjaṃ pabbajitvā araññāyatane jhānalābhī hutvā viharanto buddhuppādaṃ sutvā uppannappasādo satthu santikaṃ upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.10-14)–
“Nibbute lokanāthamhi, piyadassīnaruttame;
pasannacitto sumano, muttāvedimakāsahaṃ.
“Maṇīhi parivāretvā, akāsiṃ vedimuttamaṃ;
vedikāya mahaṃ katvā, tattha kālaṅkato ahaṃ.
“Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
maṇī dhārenti ākāse, puññakammassidaṃ phalaṃ.
“Soḷasito kappasate, maṇippabhāsanāmakā;
chattiṃsāsiṃsu rājāno, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññaṃ byākaronto “yassāsavā parikkhīṇā”ti gāthaṃ abhāsi;
92. tattha yassāsavā parikkhīṇāti yassa uttamapuggalassa kāmāsavādayo cattāro āsavā sabbaso khīṇā ariyamaggena khepitā; āhāre ca anissitoti yo ca āhāre taṇhādiṭṭhinissayehi anissito agadhito anajjhāpanno, nidassanamattaṃ, āhārasīsenettha cattāropi paccayā gahitāti daṭṭhabbaṃ; paccayapariyāyo vā idha āhāra-saddo veditabbo; “suññato animitto cā”ti ettha appaṇihitavimokkhopi gahitoyeva, tīṇipi cetāni nibbānasseva nāmāni; nibbānañhi rāgādīnaṃ abhāvena suññaṃ, tehi vimuttañcāti suññatavimokkho, tathā rāgādinimittābhāvena saṅkhāranimittābhāvena ca animittaṃ tehi vimuttañcāti animittavimokkho, rāgādipaṇidhīnaṃ abhāvena appaṇihitaṃ, tehi vimuttañcāti appaṇihito vimokkhoti vuccati; phalasamāpattivasena taṃ ārammaṇaṃ katvā viharantassa ayampi tividho vimokkho yassa gocaro, ākāseva sakuntānaṃ, padaṃ tassa durannayanti yathā ākāse gacchantānaṃ sakuṇānaṃ “imasmiṃ ṭhāne pādehi akkamitvā gatā, idaṃ ṭhānaṃ urena paharitvā gatā, idaṃ sīsena, idaṃ pakkhehī”ti na sakkā ñātuṃ, evameva evarūpassa bhikkhuno “nirayapadādīsu iminā nāma padena gato”ti ñāpetuñca na sakkāti;

vijayattheragāthāvaṇṇanā niṭṭhitā;