10. Dasamavaggo

1. Paripuṇṇakattheragāthāvaṇṇanā

Na tathā mataṃ satarasanti āyasmato paripuṇṇakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro dhammadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute satthu cetiye pupphādīhi uḷāraṃ pūjaṃ akāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā viññutaṃ patto paripuṇṇavibhavatāya paripuṇṇakoti paññāyittha. So vibhavasampannatāya sabbakālaṃ satarasaṃ nāma āhāraṃ paribhuñjanto satthu missakāhāraparibhogaṃ sutvā “tāva sukhumālopi bhagavā nibbānasukhaṃ apekkhitvā yathā tathā yāpeti, kasmā mayaṃ āhāragiddhā hutvā āhārasuddhikā bhavissāma, nibbānasukhameva pana amhehi pariyesitabban”ti saṃsāre jātasaṃvego gharāvāsaṃ pahāya satthu santike pabbajitvā bhagavatā kāyagatāsatikammaṭṭhāne niyojito tattha patiṭṭhāya paṭiladdhajhānaṃ pādakaṃ katvā vipassanāya kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.5-9)–
“Nibbute lokanāthamhi, dhammadassīnarāsabhe;
āropesiṃ dhajatthambhaṃ, buddhaseṭṭhassa cetiye.
“Nisseṇiṃ māpayitvāna, thūpaseṭṭhaṃ samāruhiṃ;
jātipupphaṃ gahetvāna, thūpamhi abhiropayiṃ.
“Aho buddho aho dhammo, aho no satthu sampadā;
duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.
“Catunnavutito kappe, thūpasīkhasanāmakā;
soḷasāsiṃsu rājāno, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā dhamme gāravabahumānena pītivegavissaṭṭhaṃ udānaṃ udānento “na tathā mataṃ satarasan”ti gāthaṃ abhāsi;
91. tattha na tathā mataṃ satarasaṃ, sudhannaṃ yaṃ mayajja paribhuttanti tathāti tena pakārena; matanti abhimataṃ; satarasanti satarasabhojanaṃ “satarasabhojanaṃ nāma satapākasappi-ādīhi abhisaṅkhataṃ bhojanan”ti vadanti; atha vā anekattho satasaddo “sataso sahassaso”ti-ādīsu viya; tasmā yaṃ bhojanaṃ anekasūpaṃ anekabyañjanaṃ, taṃ anekarasatāya “satarasan”ti vuccati, nānārasabhojananti attho; sudhā eva annaṃ sudhābhojanaṃ devānaṃ āhāro; yaṃ mayajja paribhuttanti yaṃ mayā ajja anubhuttaṃ; “yaṃ mayā paribhuttan”ti ca idaṃ “satarasaṃ sudhannan”ti etthāpi yojetabbaṃ; idaṃ vuttaṃ hoti– yaṃ mayā ajja etarahi nirodhasamāpattisamāpajjanavasena phalasamāpattisamāpajjanavasena ca accantameva santaṃ paṇītaṃ nibbānasukhaṃ paribhuñjiyamānaṃ, taṃ yathā mataṃ abhimataṃ sambhāvitaṃ tathā rājakāle mayā paribhuttaṃ satarasabhojanaṃ devattabhāve paribhuttaṃ sudhannañca na mataṃ nābhimataṃ; kasmā? Idañhi ariyanisevitaṃ nirāmisaṃ kilesānaṃ avatthubhūtaṃ, taṃ pana puthujjanasevitaṃ sāmisaṃ kilesānaṃ vatthubhūtaṃ, taṃ imassa saṅkhampi kalampi kalabhāgampi na upetīti; idāni “yaṃ mayajja paribhuttan”ti vuttadhammaṃ desento aparimitadassinā gotamena, buddhena sudesito dhammo”ti āha; tassattho– aparimitaṃ aparicchinnaṃ uppādavayābhāvato santaṃ asaṅkhatadhātuṃ sayambhūñāṇena passī, aparimitassa anantāparimeyyassa ñeyyassa dassāvīti tena aparimitadassinā gotamagottena sammāsambuddhena “khayaṃ virāgaṃ amataṃ paṇītan”ti (khu. pā. 6.4; su. ni. 227) ca “madanimmadano pipāsavinayo” (a. ni. 4.34; itivu. 90) “sabbasaṅkhārasamatho”ti (a. ni. 5.140; 10.6) ca ādinā suṭṭhu desito dhammo, nibbānaṃ mayā ajja paribhuttanti yojanā;

paripuṇṇakattheragāthāvaṇṇanā niṭṭhitā;