10. Sāmidattattheragāthāvaṇṇanā

Pañcakkhandhā pariññātāti āyasmato sāmidattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpe pupphehi chattātichattaṃ katvā pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa brāhmaṇassa putto hutvā nibbatti, sāmidattotissa nāmaṃ ahosi. So anukkamena viññutaṃ patto buddhānubhāvaṃ sutvā upāsakehi saddhiṃ vihāraṃ gato satthāraṃ dhammaṃ desentaṃ disvā pasannamānaso ekamantaṃ nisīdi. Satthā tassa ajjhāsayaṃ oloketvā tathā dhammaṃ desesi, yathā saddhaṃ paṭilabhi saṃsāre ca saṃvegaṃ. So paṭiladdhasaddho saṃvegajāto pabbajitvā ñāṇassa aparipakkattā katipayakālaṃ alasabahulī vihāsi. Puna satthārā dhammadesanāya samuttejito vipassanāya kammaṭṭhānaṃ gahetvā tattha yuttappayutto viharanto nacireneva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.1-4)–
“Parinibbute bhagavati, atthadassīnaruttame;
chattātichattaṃ kāretvā, thūpamhi abhiropayiṃ.
“Kālena kālamāgantvā, namassiṃ lokanāyakaṃ;
pupphacchadanaṃ katvāna, chattamhi abhiropayiṃ.
“Sattarase kappasate, devarajjamakārayiṃ;
manussattaṃ na gacchāmi, thūpapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
“Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti;
so aparabhāge bhikkhūhi “kiṃ tayā, āvuso, uttarimanussadhammo adhigato”ti puṭṭho sāsanassa niyyānikabhāvaṃ attano ca dhammānudhammappaṭipattiṃ tesaṃ pavedento aññābyākaraṇavasena–
90. “pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.– Gāthaṃ abhāsi.
Tattha pañcakkhandhā pariññātāti mayā ime pañcupādānakkhandhā “idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na tato bhiyyo”ti tīhi pariññāhi paricchinditvā ñātā viditā paṭividdhā. Tiṭṭhanti chinnamūlakāti tathā pariññātattāyeva mūlabhūtassa samudayassa sabbaso pahīnattā te idāni yāva carimakacittanirodho tiṭṭhanti chinnamūlakā, carimakacittanirodhena pana appaṭisandhikāva nirujjhanti. Tenāha– “vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti. Tassattho heṭṭhā vuttoyeva.

Sāmidattattheragāthāvaṇṇanā niṭṭhitā.

Navamavaggavaṇṇanā niṭṭhitā.