9. (Paṭhama) devasabhattheragāthāvaṇṇanā

Uttiṇṇā paṅkapalipāti āyasmato devasabhattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sikhissa bhagavato kāle pārāvatayoniyaṃ nibbatto ekadivasaṃ satthāraṃ disvā pasannamānaso piyālaphalaṃ upanesi. Satthā tassa pasādasaṃvaḍḍhanatthaṃ taṃ paribhuñji. So tena ativiya pasannacitto hutvā kālena kālaṃ upasaṅkamitvā vanditvā cittaṃ pasādeti So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa maṇḍalikarañño putto hutvā nibbatto taruṇakāleyeva rajje patiṭṭhito rajjasukhamanubhavanto vuddho satthāraṃ upasaṅkami, tassa satthā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho saṃvegajāto rajjaṃ pahāya pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.66-72)–
“Pārāvato tadā āsiṃ, paraṃ anuparodhako;
pabbhāre seyyaṃ kappemi, avidūre sikhisatthuno.
“Sāyaṃ pātañca passāmi, buddhaṃ lokagganāyakaṃ;
deyyadhammo ca me natthi, dvipadindassa tādino.
“Piyālaphalamādāya agamaṃ buddhasantikaṃ;
paṭiggahesi bhagavā, lokajeṭṭho narāsabho.
“Tato paraṃ upādāya, paricāriṃ vināyakaṃ;
tena cittappasādena, tattha kālaṅkato ahaṃ.
“Ekattiṃse ito kappe, yaṃ phalaṃ adadiṃ ahaṃ;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Ito pannarase kappe, tayo āsuṃ piyālino;
sattaratanasampannā, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā pahīnakilesapaccavekkhaṇavasena uppannasomanasso udānaṃ udānento–
89. “uttiṇṇā paṅkapalipā, pātālā parivajjitā;
mutto oghā ca ganthā ca, sabbe mānā visaṃhatā”ti.– Gāthaṃ abhāsi.
Tattha uttiṇṇāti uttaritā atikkantā. Paṅkapalipāti paṅkā ca palipā ca. Paṅko vuccati pakatikaddamo. “Palipo”ti gambhīraputhulo mahākaddamo. Idha pana paṅko viyāti paṅko, kāmarāgo asucibhāvāpādanena cittassa makkhanato. Palipo viyāti palipo, puttadārādivisayo bahalo chandarāgo vuttanayena sammakkhanato duruttaraṇato ca. Te mayā anāgāmimaggena sabbaso atikkantāti āha “uttiṇṇā paṅkapalipā”ti. Pātālāti pātāyālanti pātālā, mahāsamudde ninnatarapadesā. Keci pana nāgabhavanaṃ “pātālan”ti vadanti. Idha pana agāhaduravaggāhaduruttaraṇaṭṭhena pātālā viyāti pātālā, diṭṭhiyo. Te ca mayā paṭhamamaggādhigameneva sabbathā vajjitā samucchinnāti āha “pātālā parivajjitā”ti mutto oghā ca ganthā cāti kāmoghādi-oghato abhijjhākāyaganthādiganthato ca tena tena maggena mutto parimutto, puna anabhikiraṇa-aganthanavasena atikkantoti attho. Sabbe mānā visaṃhatāti navavidhāpi mānā aggamaggādhigamena visesato saṅghātaṃ vināsaṃ āpāditā samucchinnā “mānavidhā hatā”ti keci paṭhanti, mānakoṭṭhāsāti attho. “Mānavisā”ti apare, tesaṃ pana mānavisassa dukkhassa phalato mānavisāti attho daṭṭhabbo.

(Paṭhama) devasabhattheragāthāvaṇṇanā niṭṭhitā.