8. Ajjunattheragāthāvaṇṇanā

Asakkhiṃ vata attānanti āyasmato ajjunattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle sīhayoniyaṃ nibbatto ekadivasaṃ araññe aññatarasmiṃ rukkhamūle nisinnaṃ satthāraṃ disvā “ayaṃ kho imasmiṃ kāle sabbaseṭṭho purisasīho”ti pasannamānaso supupphitasālasākhaṃ bhañjitvā satthāraṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbatti. Ajjunotissa nāmaṃ ahosi. So viññutaṃ patto nigaṇṭhehi kataparicayo hutvā “evāhaṃ amataṃ adhigamissāmī”ti vivaṭṭajjhāsayatāya daharakāleyeva nigaṇṭhesu pabbajitvā tattha sāraṃ alabhanto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho sāsane pabbajitvā vipassanaṃ ārabhitvā nacirasseva arahā ahosi. Tena vuttaṃ apadāne (apa. thera 1.14.60-65)–
“Migarājā tadā āsiṃ, abhijāto sukesarī;
giriduggaṃ gavesanto, addasaṃ lokanāyakaṃ.
“Ayaṃ nu kho mahāvīro, nibbāpeti mahājanaṃ;
yaṃnūnāhaṃ upāseyyaṃ, devadevaṃ narāsabhaṃ.
“Sākhaṃ sālassa bhañjitvā, sakosaṃ pupphamāhariṃ;
upagantvāna sambuddhaṃ, adāsiṃ pupphamuttamaṃ.
“Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.
“Ito ca navame kappe, virocanasanāmakā;
tayo āsiṃsu rājāno, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā anuttarasukhādhigamasambhūtena pītivegena udānaṃ udānento–
88. “asakkhiṃ vata attānaṃ, uddhātuṃ udakā thalaṃ;
vuyhamāno mahogheva, saccāni paṭivijjhahan”ti.– Gāthaṃ abhāsi.
Tattha asakkhinti sakkosiṃ. Vatāti vimhaye nipāto. Ativimhayanīyañhetaṃ yadidaṃ saccapaṭivedho. Tenāha–
“Taṃ kiṃmaññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā, yaṃ sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyā”ti-ādi (saṃ. ni. 5.1115)?
Attānanti niyakajjhattaṃ sandhāya vadati. Yo hi paro na hoti so attāti. Uddhātunti uddharituṃ, “uddhaṭan”tipi pāṭho. Udakāti saṃsāramahoghasaṅkhātā udakā. Thalanti nibbānathalaṃ. Vuyhamāno mahoghevāti mahaṇṇave vuyhamāno viya. Idaṃ vuttaṃ hoti– yathā nāma gambhīravitthate appatiṭṭhe mahati udakoghe vegasā vuyhamāno puriso kenaci atthakāmena upanītaṃ phiyārittasampannaṃ daḷhanāvaṃ labhitvā sukheneva tato attānaṃ uddharituṃ sakkuṇeyya pāraṃ pāpuṇeyya, evamevāhaṃ saṃsāramahoghe kilesābhisaṅkhāravegena vuyhamāno satthārā upanītaṃ samathavipassanupetaṃ ariyamagganāvaṃ labhitvā tato attānaṃ uddharituṃ nibbānathalaṃ pattuṃ aho asakkhinti. Yathā pana asakkhi, taṃ dassetuṃ “saccāni paṭivijjhahan”ti āha. Yasmā ahaṃ dukkhādīni cattāri ariyasaccāni pariññāpahānasacchikiriyābhāvanāpaṭivedhena paṭivijjhiṃ ariyamaggañāṇena aññāsiṃ, tasmā asakkhiṃ vata attānaṃ uddhātuṃ udakā thalanti yojanā.

Ajjunattheragāthāvaṇṇanā niṭṭhitā.