7. Paviṭṭhattheragāthāvaṇṇanā

Khandhā diṭṭhā yathābhūtanti āyasmato paviṭṭhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ karonto atthadassissa bhagavato kāle kesavo nāma tāpaso hutvā ekadivasaṃ satthāraṃ upasaṅkamitvā dhammaṃ sutvā pasannamānaso abhivādetvā añjaliṃ paggayha padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule uppajjitvā anukkamena viññutaṃ patto nekkhammaninnajjhāsayatāya paribbājakapabbajjaṃ pabbajitvā tattha sikkhitabbaṃ sikkhitvā vicaranto upatissakolitānaṃ buddhasāsane pabbajitabhāvaṃ sutvā “tepi nāma mahāpaññā tattha pabbajitā, tadeva maññe seyyo”ti satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji. Tassa satthā vipassanaṃ ācikkhi. So vipassanaṃ ārabhitvā nacirasseva arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.14.55-59)–
“Nārado iti me nāmaṃ, kesavo iti maṃ vidū;
kusalākusalaṃ esaṃ, agamaṃ buddhasantikaṃ.
“Mettacitto kāruṇiko, atthadassī mahāmuni;
assāsayanto satte so, dhammaṃ deseti cakkhumā.
“Sakaṃ cittaṃ pasādetvā, sire katvāna añjaliṃ;
satthāraṃ abhivādetvā, pakkāmiṃ pācināmukho.
“Sattarase kappasate, rājā āsi mahīpati;
amittatāpano nāma, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññaṃ byākaronto–
87. “khandhā diṭṭhā yathābhūtaṃ, bhavā sabbe padālitā;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.– Gāthaṃ abhāsi.
Tattha khandhāti pañcupādānakkhandhā, te hi vipassanupalakkhaṇato sāmaññalakkhaṇato ca ñātapariññādīhi parijānanavasena vipassitabbā. Diṭṭhā yathābhūtanti vipassanāpaññāsahitāya maggapaññāya “idaṃ dukkhan”ti-ādinā aviparītato diṭṭhā. Bhavā sabbe padālitāti kāmabhavādayo sabbe kammabhavā upapattibhavā ca maggañāṇasatthena bhinnā viddhaṃsitā. Kilesapadālaneneva hi kammopapattibhavā padālitā nāma honti. Tenāha “vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti. Tassattho heṭṭhā vuttoyeva.

Paviṭṭhattheragāthāvaṇṇanā niṭṭhitā.