6. Nāgitattheragāthāvaṇṇanā

Ito bahiddhā puthu-aññavādinanti āyasmato nāgitattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle nārado nāma brāhmaṇo hutvā ekadivasaṃ māḷake nisinno bhagavantaṃ bhikkhusaṅghena purakkhataṃ gacchantaṃ disvā pasannamānaso tīhi gāthāhi abhitthavi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare sakyarājakule nibbatti, nāgitotissa nāmaṃ ahosi. So bhagavati kapilavatthusmiṃ viharante madhupiṇḍikasuttaṃ (ma. ni. 1.199 ādayo) sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.47-54)–
“Visālamāḷe āsīno, addasaṃ lokanāyakaṃ;
khīṇāsavaṃ balappattaṃ, bhikkhusaṅghapurakkhataṃ.
“Satasahassā tevijjā, chaḷabhiññā mahiddhikā;
parivārenti sambuddhaṃ, ko disvā nappasīdati.
“Ñāṇe upanidhā yassa, na vijjati sadevake;
anantañāṇaṃ sambuddhaṃ, ko disvā nappasīdati.
“Dhammakāyañca dīpentaṃ, kevalaṃ ratanākaraṃ;
vikappetuṃ na sakkonti, ko disvā nappasīdati.
“Imāhi tīhi gāthāhi, nāradovhayavacchalo;
padumuttaraṃ thavitvāna, sambuddhaṃ aparājitaṃ.
“Tena cittappasādena, buddhasanthavanena ca;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
“Ito tiṃsakappasate, sumitto nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā satthu avitathadesanataṃ dhammassa ca niyyānikataṃ nissāya sañjātapītisomanasso pītivegappavissaṭṭhaṃ udānaṃ udānento–
86. “ito bahiddhā puthu-aññavādinaṃ, maggo na nibbānagamo yathā ayaṃ;
itissu saṅghaṃ bhagavānusāsati, satthā sayaṃ pāṇitaleva dassayan”ti.–

Gāthaṃ abhāsi.

Tattha ito bahiddhāti imasmā buddhasāsanā bāhirake samaye, tenāha “puthu-aññavādinan”ti, nānātitthiyānanti attho. Maggo na nibbānagamo yathā ayanti yathā ayaṃ ariyo aṭṭhaṅgiko maggo ekaṃsena nibbānaṃ gacchatīti nibbānagamo, nibbānagāmī, evaṃ nibbānagamo maggo titthiyasamaye natthi asammāsambuddhappaveditattā aññatitthiyavādassa. Tenāha bhagavā–
“Idheva bhikkhave, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī”ti (dī. ni. 2.214; ma. ni. 1.139; a. ni. 4.241).
Itīti evaṃ. Assūti nipātamattaṃ. Saṅghanti bhikkhusaṅghaṃ, ukkaṭṭhaniddesoyaṃ yathā “satthā devamanussānan”ti. Saṅghanti vā samūhaṃ, veneyyajananti adhippāyo. Bhagavāti bhāgyavantatādīhi kāraṇehi bhagavā, ayamettha saṅkhepo. Vitthāro pana paramatthadīpaniyaṃ itivuttakavaṇṇanāyaṃ vuttanayena veditabbo. Satthāti diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Sayanti sayameva. Ayañhettha attho– “sīlādikkhandhattayasaṅgaho sammādiṭṭhi-ādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgiko nibbānagāmī ariyamaggo yathā mama sāsane atthi, evaṃ bāhirakasamaye maggo nāma natthī”ti sīhanādaṃ nadanto amhākaṃ satthā bhagavā sayameva sayambhūñāṇena ñātaṃ, sayameva vā mahākaruṇāsañcodito hutvā attano desanāvilāsasampattiyā hatthatale āmalakaṃ viya dassento bhikkhusaṅghaṃ veneyyajanataṃ anusāsati ovadatīti.

Nāgitattheragāthāvaṇṇanā niṭṭhitā.