5. Sunāgattheragāthāvaṇṇanā

Cittanimittassa kovidoti āyasmato sunāgattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekattiṃse kappe sikhissa bhagavato kāle brāhmaṇakule nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā araññāyatane assame vasanto tīṇi brāhmaṇasahassāni mante vācesi. Athekadivasaṃ tassa satthāraṃ disvā lakkhaṇāni upadhāretvā lakkhaṇamante parivattentassa, “īdisehi lakkhaṇehi samannāgato anantajino anantañāṇo buddho bhavissatī”ti buddhañāṇaṃ ārabbha uḷāro pasādo uppajji. So tena cittappasādena devaloke nibbatto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde nālakagāme aññatarassa brāhmaṇassa putto hutvā nibbatti, sunāgotissa nāmaṃ ahosi. So dhammasenāpatissa gihisahāyo therassa santikaṃ gantvā dhammaṃ sutvā dassanabhūmiyaṃ patiṭṭhito pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.34-40)–
“Himavantassāvidūre, vasabho nāma pabbato;
tasmiṃ pabbatapādamhi, assamo āsi māpito.
“Tīṇi sissasahassāni, vācesiṃ brāhmaṇo tadā;
saṃharitvāna te sisse, ekamantaṃ upāvisiṃ.
“Ekamantaṃ nisīditvā, brāhmaṇo mantapāragū;
buddhavedaṃ gavesanto, ñāṇe cittaṃ pasādayiṃ.
“Tattha cittaṃ pasādetvā, nisīdiṃ paṇṇasanthare;
pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.
“Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.
“Sattavīsati kappamhi, rājā siridharo ahu;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā bhikkhūnaṃ dhammadesanāpadesena aññaṃ byākaronto–
85. “cittanimittassa kovido, pavivekarasaṃ vijāniya;
jhāyaṃ nipako patissato, adhigaccheyya sukhaṃ nirāmisan”ti.–

Gāthaṃ abhāsi.

Tattha cittanimittassa kovidoti bhāvanācittassa nimittaggahaṇe kusalo, “imasmiṃ samaye cittaṃ paggahetabbaṃ, imasmiṃ sampahaṃsitabbaṃ, imasmiṃ ajjhupekkhitabban”ti evaṃ paggahaṇādiyogyassa cittanimittassa gahaṇe cheko. Pavivekarasaṃ vijāniyāti kāyavivekasaṃvaḍḍhitassa cittavivekassa rasaṃ sañjānitvā, vivekasukhaṃ anubhavitvāti attho. “Pavivekarasaṃ pitvā”ti (dha. pa. 205) hi vuttaṃ. Jhāyanti paṭhamaṃ ārammaṇūpanijjhānena pacchā lakkhaṇūpanijjhānena ca jhāyanto. Nipakoti kammaṭṭhānapariharaṇe kusalo. Patissatoti upaṭṭhitassati. Adhigaccheyya sukhaṃ nirāmisanti evaṃ samathanimittādikosallena labbhe cittavivekasukhe patiṭṭhāya sato sampajāno hutvā vipassanājhāneneva jhāyanto kāmāmisavaṭṭāmisehi asammissatāya nirāmisaṃ nibbānasukhaṃ phalasukhañca adhigaccheyya samupagaccheyyāti attho.

Sunāgattheragāthāvaṇṇanā niṭṭhitā.