4. Nītattheragāthāvaṇṇanā

Sabbarattiṃ supitvānāti āyasmato nītattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle sunando nāma brāhmaṇo hutvā anekasate brāhmaṇe mante vācento vājapeyyaṃ nāma yaññaṃ yaji, bhagavā taṃ brāhmaṇaṃ anukampanto yaññaṭṭhānaṃ gantvā ākāse caṅkami. Brāhmaṇo satthāraṃ disvā pasannamānaso sissehi pupphāni āharāpetvā ākāse khipitvā pūjaṃ akāsi. Buddhānubhāvena taṃ ṭhānaṃ sakalañca nagaraṃ pupphapaṭavitānikaṃ viya chāditaṃ ahosi. Mahājano satthari uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Sunandabrāhmaṇo tena kusalamūlena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, nītotissa nāmaṃ ahosi. So viññutaṃ patto “ime samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu senāsanesu viharanti, imesu pabbajitvā sukhena viharituṃ sakkā”ti sukhābhilāsāya pabbajitvāva satthu santike kammaṭṭhānaṃ gahetvā katipāhameva manasikaritvā taṃ chaḍḍetvā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā divasabhāgaṃ saṅgaṇikārāmo tiracchānakathāya vītināmeti, rattibhāgepi thinamiddhābhibhūto sabbarattiṃ supati. Satthā tassa hetuparipākaṃ oloketvā ovādaṃ dento–
84. “Sabbarattiṃ supitvāna, divā saṅgaṇike rato;
kudāssu nāma dummedho, dukkhassantaṃ karissatī”ti.– Gāthaṃ abhāsi.
Tattha sabbarattinti sakalaṃ rattiṃ. Supitvānāti niddāyitvā, “rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī”ti-ādinā vuttaṃ jāgariyaṃ ananuyuñjitvā kevalaṃ rattiyā tīsupi yāmesu niddaṃ okkamitvāti attho. Divāti divasaṃ, sakalaṃ divasabhāganti attho. Saṅgaṇiketi tiracchānakathikehi kāyadaḷhibahulapuggalehi sannisajjā saṅgaṇiko, tasmiṃ rato abhirato tattha avigatacchando “saṅgaṇike rato”ti vutto “saṅgaṇikārato”tipi pāḷi. Kudāssu nāmāti kudā nāma. Assūti nipātamattaṃ, kasmiṃ nāma kāleti attho. Dummedhoti nippañño. Dukkhassāti vaṭṭadukkhassa. Antanti pariyosānaṃ. Accantameva anuppādaṃ kadā nāma karissati, edisassa dukkhassantakaraṇaṃ natthīti attho. “Dummedha dukkhassantaṃ karissasī”tipi pāḷi.
Evaṃ pana satthārā gāthāya kathitāya thero saṃvegajāto vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.26-33)–
“Sunando nāma nāmena, brāhmaṇo mantapāragū;
ajjhāyako yācayogo, vājapeyyaṃ ayājayi.
“Padumuttaro lokavidū, aggo kāruṇiko isi;
janataṃ anukampanto, ambare caṅkamī tadā.
“Caṅkamitvāna sambuddho, sabbaññū lokanāyako;
mettāya aphari satte, appamāṇe nirūpadhi.
“Vaṇṭe chetvāna pupphāni, brāhmaṇo mantapāragū;
sabbe sisse samānetvā, ākāse ukkhipāpayi.
“Yāvatā nagaraṃ āsi, pupphānaṃ chadanaṃ tadā;
buddhassa ānubhāvena, sattāhaṃ na vigacchatha.
“Teneva sukkamūlena, anubhotvāna sampadā;
sabbāsave pariññāya, tiṇṇo loke visattikaṃ.
“Ekārase kappasate, pañcatiṃsāsu khattiyā;
ambaraṃsasanāmā te, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā thero aññaṃ byākaronto tameva gāthaṃ paccudāhāsi;

nītattheragāthāvaṇṇanā niṭṭhitā;