5. Malitavambhattheragāthāvaṇṇanā

Ukkaṇṭhitoti āyasmato malitavambhattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle himavantato avidūre aññatarasmiṃ jātassare sakuṇo hutvā nibbatti, padumuttaro bhagavā taṃ anuggaṇhanto tattha gantvā jātassaratīre caṅkamati. Sakuṇo bhagavantaṃ disvā pasannamānaso sare kumudāni gahetvā bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kurukacchanagare aññatarassa brāhmaṇassa putto hutvā nibbatti, malitavambhotissa nāmaṃ ahosi. So viññutaṃ patto pacchābhūmahātheraṃ upasaṅkamitvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto viharati. Tassa ca ayaṃ sabhāvo, yattha bhojanasappāyo dullabho, itare sulabhā, tato na pakkamati. Yattha pana bhojanasappāyo sulabho, itare dullabhā, tattha na vasati pakkamateva. Evaṃ viharanto ca hetusampannatāya mahāpurisajātikatāya ca nacirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.51-57)–
“Himavantassāvidūre mahājātassaro ahu;
padumuppalasañchanno, puṇḍarīkasamotthaṭo.
“Kukuttho nāma nāmena, tatthāsiṃ sakuṇo tadā;
sīlavā buddhisampanno, puññāpuññesu kovido.
“Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
jātassarassāvidūre, sañcarittha mahāmuni.
“Jalajaṃ kumudaṃ chetvā, upanesiṃ mahesino;
mama saṅkappamaññāya, paṭiggahi mahāmuni.
“Tañca dānaṃ daditvāna, sukkamūlena codito;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
“Soḷaseto kappasate, āsuṃ varuṇanāmakā;
aṭṭha ete janādhipā, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānento–
105. “ukkaṇṭhitopi na vase, ramamānopi pakkame;
na tvevānatthasaṃhitaṃ, vase vāsaṃ vicakkhaṇo”ti.– Gāthaṃ abhāsi.
Tattha ukkaṇṭhitopi na vaseti yasmiṃ āvāse vasantassa me bhojanasappāyālābhena adhikusalesu dhammesu ukkaṇṭhā anabhirati uppajjati, tattha ukkaṇṭhitopi vasāmiyeva itarasappāyalābhena na pakkame na pakkamāmi. Na vaseti ettha na-kārenapi pakkametipadaṃ sambandhitabbaṃ. Ramamānopi pakkameti yasmiṃ pana āvāse vasantassa me paccayavekallābhāvena natthi ukkaṇṭhā, aññadatthu abhiramāmi, evaṃ abhiramamānopi avasesasappāyālābhena tato pakkame, na vaseyyaṃ. Evaṃ paṭipajjantovāhaṃ nacirasseva sakatthaṃ paccupādinti. Ayañcettha attapaṭipattipaccavekkhaṇāyaṃ yojanā. Parassa ovādadāne pana vaseyya na pakkameyyāti vidhānavasena yojetabbaṃ. Na tvevānatthasaṃhitaṃ, vase vāsaṃ vicakkhaṇoti yasmiṃ āvāse paccayā sulabhā samaṇadhammo na pāripūriṃ gacchati, yasmiñca āvāse paccayā dullabhā, samaṇadhammopi pāripūriṃ na gacchati, evarūpo āvāso idha anatthasaṃhito nāma avaḍḍhisahitoti katvā. Evarūpaṃ vāsaṃ vicakkhaṇo viññujātiko sakatthaṃ paripūretukāmo natveva vaseyya. Yattha pana pañcaṅgasamannāgato āvāso labbhati, sattapi sappāyā labbhanti, tattheva vaseyyāti attho.

Malitavambhattheragāthāvaṇṇanā niṭṭhitā.