6. Suhemantattheragāthāvaṇṇanā

Sataliṅgassa atthassāti āyasmato suhemantattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito dvānavute kappe tissassa bhagavato kāle vanacaro hutvā vane vasati, taṃ anuggahituṃ bhagavā araññaṃ pavisitvā tassa āsanne ṭhāne aññatarasmiṃ rukkhamūle nisīdi. So bhagavantaṃ disvā pasannacitto sugandhāni punnāgapupphāni ocinitvā bhagavantaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde pāriyantadese vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, suhemantotissa nāmaṃ ahosi. So viññutaṃ patto saṅkassanagare migadāye viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā tepiṭako hutvā vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño paṭisambhidāpatto ahosi. Tena vuttaṃ apadāne (apa. thera 1.16.46-50)–
“Kānanaṃ vanamogayha, vasāmi luddako ahaṃ;
punnāgaṃ pupphitaṃ disvā, buddhaseṭṭhaṃ anussariṃ.
“Taṃ pupphaṃ ocinitvāna, sugandhaṃ gandhitaṃ subhaṃ;
thūpaṃ karitvā puline, buddhassa abhiropayiṃ.
“Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Ekamhi navute kappe, eko āsiṃ tamonudo;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā evaṃ cintesi– “mayā kho yaṃ sāvakena pattabbaṃ, taṃ anuppattaṃ, yaṃnūnāhaṃ idāni bhikkhūnaṃ anuggahaṃ kareyyan”ti; evaṃ cintetvā pabhinnapaṭisambhidatāya akilāsutāya ca attano santikaṃ upagate bhikkhū yathārahaṃ ovadanto anusāsanto kaṅkhaṃ chindanto dhammaṃ kathento kammaṭṭhānaṃ niggumbaṃ nijjaṭaṃ katvā ācikkhanto viharati; athekadivasaṃ attano santikaṃ upagatānaṃ bhikkhūnaṃ viññūnañca puggalānaṃ visesaṃ ācikkhanto–
106. “sataliṅgassa atthassa, satalakkhaṇadhārino;
ekaṅgadassī dummedho, satadassī ca paṇḍito”ti.– Gāthaṃ abhāsi.
Tattha sataliṅgassāti līnamatthaṃ gamentīti liṅgāni, atthesu saddassa pavattinimittāni, tāni pana sataṃ anekāni liṅgāni etassāti sataliṅgo. Anekattho hi idha satasaddo, “sataṃ sahassan”ti-ādīsu viya na saṅkhyāvisesattho tassa sataliṅgassa. Atthassāti ñeyyassa, ñeyyañhi ñāṇena araṇīyato “attho”ti vuccati. So ca ekopi anekaliṅgo, yathā “sakko purindado maghavā”ti, “paññā vijjā medhā ñāṇan”ti ca. Yena liṅgena pavattinimittena tāvatiṃsādhipatimhi indasaddo pavatto, na tena tattha sakkādisaddā pavattā, atha kho aññena. Tathā yena sammādiṭṭhimhi paññāsaddo pavatto, na tena vijjādisaddā. Tena vuttaṃ “sataliṅgassa atthassā”ti.
Satalakkhaṇadhārinoti anekalakkhaṇavato. Lakkhīyati etenāti lakkhaṇaṃ, paccayabhāvino atthassa attano phalaṃ paṭicca paccayabhāvo, tena hi so ayaṃ imassa kāraṇanti lakkhīyati. So ca ekasseva atthassa anekappabhedo upalabbhati tenāha “satalakkhaṇadhārino”ti. Atha vā lakkhīyantīti lakkhaṇāni, tassa tassa atthassa saṅkhatatādayo pakāravisesā te pana atthato avatthāvisesā veditabbā. Te ca pana tesaṃ aniccatādisāmaññalakkhaṇaṃ liṅgenti ñāpentīti “liṅgānī”ti ca vuccanti. Tassime ākārā, yasmā ekassāpi atthassa aneke upalabbhanti. Tena vuttaṃ “sataliṅgassa atthassa, satalakkhaṇadhārino”ti. Tenāha āyasmā dhammasenāpati– “sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī”ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5).
Ekaṅgadassī dummedhoti evaṃ anekaliṅge anekalakkhaṇe atthe yo tattha ekaṅgadassī aputhupaññatāya ekaliṅgamattaṃ ekalakkhaṇamattañca disvā attanā diṭṭhameva “idameva saccan”ti abhinivissa “moghamaññan”ti itaraṃ paṭikkhipati, hatthidassanaka-andho viya ekaṅgagāhī dummedho duppañño tattha vijjamānānaṃyeva pakāravisesānaṃ ajānanato micchā abhinivisanato ca. Satadassī ca paṇḍitoti paṇḍito pana tattha vijjamāne anekepi pakāre attano paññācakkhunā sabbaso passati. Yo vā tattha labbhamāne aneke paññācakkhunā attanāpi passati, aññesampi dasseti pakāseti, so paṇḍito vicakkhaṇo atthesu kusalo nāmāti. Evaṃ thero ukkaṃsagataṃ attano paṭisambhidāsampattiṃ bhikkhūnaṃ vibhāvesi.

Suhemantattheragāthāvaṇṇanā niṭṭhitā.