7. Dhammasavattheragāthāvaṇṇanā

Pabbajiṃ tulayitvānāti āyasmato dhammasavattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle suvaccho nāma brāhmaṇo hutvā tiṇṇaṃ vedānaṃ pāragū gharāvāse dosaṃ disvā tāpasapabbajjaṃ pabbajitvā araññāyatane pabbatantare assamaṃ kāretvā bahūhi tāpasehi saddhiṃ vasi. Athassa kusalabījaṃ ropetukāmo padumuttaro bhagavā assamasamīpe ākāse ṭhatvā iddhipāṭihāriyaṃ dassesi. So taṃ disvā pasannamānaso pūjetukāmo nāgapupphāni ocināpesi. Satthā, “alaṃ imassa tāpasassa ettakaṃ kusalabījan”ti pakkāmi. So pupphāni gahetvā satthu gamanamaggaṃ okiritvā cittaṃ pasādento añjaliṃ paggayha aṭṭhāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā dhammasavoti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno gharāvāse ādīnavaṃ pabbajjāya ānisaṃsañca disvā dakkhiṇāgirismiṃ viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.39-45)–
“Suvaccho nāma nāmena, brāhmaṇo mantapāragū;
purakkhato sasissehi, vasate pabbatantare.
“Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;
mamuddharitukāmo so, āgacchi mama santikaṃ.
“Vehāsamhi caṅkamati, dhūpāyati jalate tathā;
hāsaṃ mamaṃ viditvāna, pakkāmi pācināmukho.
“Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
nāgapupphaṃ gahetvāna, gatamaggamhi okiriṃ.
“Satasahassito kappe, yaṃ pupphaṃ okiriṃ ahaṃ;
tena cittappasādena, duggatiṃ nupapajjahaṃ.
“Ekatiṃse kappasate, rājā āsi mahāraho;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassappatto udānavasena–
107. “pabbajiṃ tulayitvāna, agārasmānagāriyaṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.– Gāthaṃ abhāsi.
Tattha pabbajiṃ tulayitvānāti “sambādho gharāvāso rajāpatho”ti-ādinā (dī. ni. 1.191; ma. ni. 2.10; saṃ. ni. 2.154) gharāvāse, “appassādā kāmā bahudukkhā bahupāyāsā”ti-ādinā (pāci. 417; ma. ni. 1.177) kāmesu ādīnavaṃ tappaṭipakkhato nekkhamme ca ānisaṃsaṃ tulabhūtāya paññāya vicāretvā vīmaṃsitvāti attho. Sesaṃ heṭṭhā vuttanayameva. Idameva ca therassa aññābyākaraṇaṃ ahosīti.

Dhammasavattheragāthāvaṇṇanā niṭṭhitā.