9. Saṅgharakkhitattheragāthāvaṇṇanā

Na nūnāyaṃ paramahitānukampinoti āyasmato saṅgharakkhitattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito catunavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ pabbatapāde vasante satta paccekasambuddhe disvā pasannamānaso kadambapupphāni gahetvā pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ ibbhakule nibbatti, tassa saṅgharakkhitoti nāmaṃ ahosi. So viññutaṃ patto paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā aññataraṃ bhikkhuṃ sahāyaṃ katvā araññe viharati. Therassa vasanaṭṭhānato avidūre vanagumbe ekā migī vijāyitvā taruṇaṃ chāpaṃ rakkhantī chātajjhattāpi puttasinehena dūre gocarāya na gacchati, āsanne ca tiṇodakassa alābhena kilamati. Taṃ disvā thero, “aho vatāyaṃ loko taṇhābandhanabaddho mahādukkhaṃ anubhavati, na taṃ chindituṃ sakkotī”ti saṃvegajāto tameva aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.30-34)–
“Himavantassāvidūre, kukkuṭo nāma pabbato;
tamhi pabbatapādamhi, satta buddhā vasanti te.
“Kadambaṃ pupphitaṃ disvā, dīparājaṃva uggataṃ;
ubho hatthehi paggayha, satta buddhe samokiriṃ.
“Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Dvenavute ito kappe, sattāsuṃ pupphanāmakā;
sattaratanasampannā, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano dutiyakaṃ bhikkhuṃ micchāvitakkabahulaṃ viharantaṃ ñatvā tameva migiṃ upamaṃ karitvā taṃ ovadanto–
109. “na nūnāyaṃ paramahitānukampino, rahogato anuvigaṇeti sāsanaṃ;
tathāhayaṃ viharati pākatindriyo, migī yathā taruṇajātikā vane”ti.–

Gāthaṃ abhāsi.

Tattha na nūnāyanti na-iti paṭisedhe nipāto. Nūnāti parivitakke. Nūna ayanti padacchedo. Paramahitānukampinoti paramaṃ ativiya, paramena vā anuttarena hitena satte anukampanasīlassa bhagavato. Rahogatoti rahasi gato, suññāgāragato kāyavivekayuttoti attho. Anuvigaṇetīti ettha “na nūnā”ti padadvayaṃ ānetvā sambandhitabbaṃ “nānuvigaṇeti nūnā”ti, na cintesi maññe, “nānuyuñjatī”ti takkemīti attho. Sāsananti paṭipattisāsanaṃ, catusaccakammaṭṭhānabhāvananti adhippāyo Tathā hīti teneva kāraṇena, satthu sāsanassa ananuyuñjanato eva. Ayanti ayaṃ bhikkhu. Pākatindriyoti manacchaṭṭhānaṃ indriyānaṃ yathāsakaṃ visayesu vissajjanato sabhāvabhūta-indriyo asaṃvutacakkhudvārādikoti attho. Yassa taṇhāsaṅgassa acchinnatāya so bhikkhu pākatindriyo viharati, tassa upamaṃ dassento “migī yathā taruṇajātikā vane”ti āha. Yathā ayaṃ taruṇasabhāvā migī puttasnehassa acchinnatāya vane dukkhaṃ anubhavati, na taṃ ativattati, evamayampi bhikkhu saṅgassa acchinnatāya pākatindriyo viharanto vaṭṭadukkhaṃ nātivattatīti adhippāyo. “Taruṇavijātikā”ti vā pāṭho. Abhinavappasutā bālavacchāti attho. Taṃ sutvā so bhikkhu sañjātasaṃvego vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi.

Saṅgharakkhitattheragāthāvaṇṇanā niṭṭhitā.