10. Usabhattheragāthāvaṇṇanā

Nagā nagaggesu susaṃvirūḷhāti āyasmato usabhattherassa gāthā. Kā uppati? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni karonto ito ekatiṃse kappe sikhissa bhagavato kāle devaputto hutvā nibbatto ekadivasaṃ satthāraṃ disvā pasannamānaso dibbapupphehi pūjaṃ akāsi. Sā pupphapūjā sattāhaṃ pupphamaṇḍapākārena aṭṭhāsi. Devamanussānaṃ mahāsamāgamo ahosi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbatti, tassa usabhoti nāmaṃ ahosi. So viññutaṃ patto jetavanapaṭiggahaṇe satthari laddhappasādo pabbajitvā katapubbakicco araññe pabbatapāde viharati. Tena ca samayena pāvusakālameghe abhippavuṭṭhe pabbatasikharesu rukkhagacchalatāya ghanapaṇṇasaṇḍino honti Athekadivasaṃ thero leṇato nikkhamitvā taṃ vanarāmaṇeyyakaṃ pabbatarāmaṇeyyakañca disvā yonisomanasikāravasena “imepi nāma rukkhādayo acetanā utusampattiyā vaḍḍhiṃ pāpuṇanti, atha kasmā nāhaṃ utusappāyaṃ labhitvā guṇehi vaḍḍhiṃ pāpuṇissāmī”ti cintento–
110. “Nagā nagaggesu susaṃvirūḷhā, udaggameghena navena sittā;
vivekakāmassa araññasaññino, janeti bhiyyo usabhassa kalyatan”ti.–

Gāthaṃ abhāsi.

Tattha nagāti rukkhā, “nāgā”ti keci vadanti, nāgarukkhāti attho. Nagaggesūti pabbatasikharesu. Susaṃvirūḷhāti suṭṭhu samantato virūḷhamūlā hutvā parito upari ca sammadeva sañjātasākhaggapallavappasākhāti attho. Udaggameghena navena sittāti paṭhamuppannena uḷārena mahatā pāvusameghena abhippavuṭṭhā. Vivekakāmassāti kilesavivittaṃ cittavivekaṃ icchantassa, araññavāsena tāva kāyaviveko laddho, idāni upadhivivekādhigamassa nissayabhūto cittaviveko laddhabboti taṃ patthayamānassa, jāgariyaṃ anuyuñjantassāti attho, tenāha “araññasaññino”ti. Araññavāso nāma satthārā vaṇṇito thomito. So ca kho yāvadeva samathavipassanābhāvanāpāripūriyā, tasmā sā mayā hatthagatā kātabbāti evaṃ araññagatasaññino nekkhammasaṅkappabahulassāti attho. Janetīti uppādenti, puthutte hi idaṃ ekavacanaṃ. Keci pana “janentī”ti paṭhanti. Bhiyyoti uparūpari. Usabhassāti attānameva paraṃ viya vadati. Kalyatanti kalyabhāvaṃ cittassa kammaññataṃ bhāvanāyogyataṃ. Svāyamattho heṭṭhā vuttoyeva. Evaṃ thero imaṃ gāthaṃ vadantoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.25-29)–
“Devaputto ahaṃ santo, pūjayiṃ sikhināyakaṃ;
mandāravena pupphena, buddhassa abhiropayiṃ.
“Sattāhaṃ chadanaṃ āsi, dibbaṃ mālaṃ tathāgate;
sabbe janā samāgantvā, namassiṃsu tathāgataṃ.
“Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Ito ca dasame kappe, rājāhosiṃ jutindharo;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
ayameva ca therassa aññābyākaraṇagāthā ahosīti;

usabhattheragāthāvaṇṇanā niṭṭhitā;

ekādasamavaggavaṇṇanā niṭṭhitā;