5. Mahānāmattheragāthāvaṇṇanā

Esāvahiyyase pabbatenāti āyasmato mahānāmattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇavijjāsu nipphattiṃ gato gharāvāsaṃ pahāya aññatarāya nadiyā tīre assamaṃ kāretvā sambahule brāhmaṇe mante vācento viharati. Athekadivasaṃ bhagavā taṃ anuggaṇhituṃ tassa asamapadaṃ upagacchi. So bhagavantaṃ disvā pasannacitto āsanaṃ paññāpetvā adāsi Nisinne bhagavati sumadhuraṃ madhuṃ upanāmesi. Taṃ bhagavā paribhuñjitvā heṭṭhā adhimuttattheravatthumhi vuttanayena anāgataṃ byākaritvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā mahānāmoti laddhanāmo viññutaṃ patto bhagavato santikaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā nesādake nāma pabbate viharanto kilesapariyuṭṭhānaṃ vikkhambhetuṃ asakkonto “kiṃ me iminā saṃkiliṭṭhacittassa jīvitenā”ti attabhāvaṃ nibbindanto uccaṃ pabbatasikharaṃ abhiruhitvā “ito pātetvā taṃ māressāmī”ti attānaṃ paraṃ viya niddisanto–
115. “Esāvahiyyase pabbatena, bahukuṭajasallakikena;
nesādakena girinā, yasassinā paricchadenā”ti.– Gāthaṃ abhāsi.
Tattha esāvahiyyaseti eso tvaṃ mahānāma avahiyyase parihāyasi. Pabbatenāti nivāsaṭṭhānabhūtena iminā pabbatena. Bahukuṭajasallakikenāti bahūhi kuṭajehi indasālarukkhehi sallakīhi indasālarukkhehi vā samannāgatena. Nesādakenāti evaṃnāmakena. Girināti selena. Selo hi sandhisaṅkhātehi pabbehi ṭhitattā “pabbato”ti, pasavanādivasena jalassa, sārabhūtānaṃ bhesajjādivatthūnañca giraṇato “girī”ti vuccati. Tadubhayatthasambhavato panettha “pabbatenā”ti vatvā “girinā”ti ca vuttaṃ. Yasassināti sabbaguṇehi vissutena pakāsena. Paricchadenāti nānāvidharukkhagacchalatāhi samantato channena, vasanaṭṭhānatāya vā tuyhaṃ paricchadabhūtena. Ayañhettha adhippāyo– mahānāma, yadi kammaṭṭhānaṃ vissajjetvā vitakkabahulo hosi, evaṃ tvaṃ iminā chāyūdakasampannena sappāyena nivāsanaṭṭhānabhūtena nesādakagirinā parihāyasi, idānihaṃ taṃ ito pātetvā māressāmi, tasmā na labbhā vitakkavasikena bhavitunti. Evaṃ thero attānaṃ santajjentoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.333-352)–
“Sindhuyā nadiyā tīre, sukato assamo mama;
tattha vācemahaṃ sisse, itihāsaṃ salakkhaṇaṃ.
“Dhammakāmā vinītā te, sotukāmā susāsanaṃ;
chaḷaṅge pāramippattā, sindhukūle vasanti te.
“Uppātagamane ceva, lakkhaṇesu ca kovidā;
uttamatthaṃ gavesantā, vasanti vipine tadā.
“Sumedho nāma sambuddho, loke uppajji tāvade;
amhākaṃ anukampanto, upāgacchi vināyako.
“Upāgataṃ mahāvīraṃ, sumedhaṃ lokanāyakaṃ;
tiṇasanthārakaṃ katvā, lokajeṭṭhassadāsahaṃ.
“Vipināto madhuṃ gayha, buddhaseṭṭhassadāsahaṃ;
sambuddho paribhuñjitvā, idaṃ vacanamabravi.
“Yo taṃ adāsi madhuṃ me, pasanno sehi pāṇibhi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
“Iminā madhudānena, tiṇasanthārakena ca;
tiṃsa kappasahassāni, devaloke ramissati.
“Tiṃsakappasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo.
“Devalokā idhāgantvā, mātukucchiṃ upāgate;
madhuvassaṃ pavassittha, chādayaṃ madhunā mahiṃ.
“Mayi nikkhantamattamhi, kucchiyā ca suduttarā;
tatrāpi madhuvassaṃ me, vassate niccakālikaṃ.
“Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;
lābhī annassa pānassa, madhudānassidaṃ phalaṃ.
“Sabbakāmasamiddhohaṃ, bhavitvā devamānuse;
teneva madhudānena, pattomhi āsavakkhayaṃ.
“Vuṭṭhamhi deve caturaṅgule tiṇe, sampupphite dharaṇīruhe sañchanne;
suññe ghare maṇḍaparukkhamūlake, vasāmi niccaṃ sukhito anāsavo.
“Majjhe mahante hīne ca, bhave sabbe atikkamiṃ;
ajja me āsavā khīṇā, natthi dāni punabbhavo.
“Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, madhudānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
ayameva ca therassa aññābyākaraṇagāthā ahosīti;

mahānāmattheragāthāvaṇṇanā niṭṭhitā;