4. Adhimuttattheragāthāvaṇṇanā

Kāyaduṭṭhullagarunoti āyasmato adhimuttattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gato kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññe viharanto buddhuppādaṃ sutvā manussūpacāraṃ upagantvā satthāraṃ bhikkhusaṅghaparivutaṃ gacchantaṃ disvā pasannamānaso attano vākacīraṃ satthu pādamūle patthari. Satthā tassa ajjhāsayaṃ ñatvā tasmiṃ aṭṭhāsi. Tattha ṭhitaṃ bhagavantaṃ kāḷānusārena gandhena pūjetvā “samuddharasimaṃ lokan”ti-ādikāhi dasahi gāthāhi abhitthavi. Taṃ satthā “anāgate ito satasahassakappamatthake gotamassa nāma sammāsambuddhassa sāsane pabbajitvā chaḷabhiñño bhavissatī”ti byākaritvā pakkāmi. So tena puññakammena devaloke nibbattitvā tato yāvāyaṃ buddhuppādo, tāva devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā adhimuttoti laddhanāmo viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gantvā tattha sāraṃ apassanto pacchimabhavikattā nissaraṇaṃ gavesanto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho satthu santike pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.304-332)–
“Kaṇikāraṃva jalitaṃ, dīparukkhaṃva ujjalaṃ;
osadhiṃva virocantaṃ, vijjutaṃ gagane yathā.
“Asambhītaṃ anuttāsiṃ, migarājaṃva kesariṃ;
ñāṇālokaṃ pakāsentaṃ, maddantaṃ titthiye gaṇe.
“Uddharantaṃ imaṃ lokaṃ, chindantaṃ sabbasaṃsayaṃ;
gajjantaṃ migarājaṃva, addasaṃ lokanāyakaṃ.
“Jaṭājinadharo āsiṃ, brahā uju patāpavā;
vākacīraṃ gahetvāna, pādamūle apatthariṃ.
“Kāḷānusāriyaṃ gayhaṃ, anulimpiṃ tathāgataṃ;
sambuddhamanulimpetvā, santhaviṃ lokanāyakaṃ.
“Samuddharasimaṃ lokaṃ, oghatiṇṇa mahāmuni;
ñāṇālokena jotesi, nāvaṭaṃ ñāṇamuttamaṃ.
“Dhammacakkaṃ pavattesi, maddase paratitthiye;
usabho jitasaṅgāmo, sampakampesi medaniṃ.
“Mahāsamudde ūmiyo, velantamhi pabhijjare;
tatheva tava ñāṇamhi, sabbadiṭṭhī pabhijjare.
“Sukhumacchikajālena, saramhi sampatānite;
antojālīkatā pāṇā, pīḷitā honti tāvade.
“Tatheva titthiyā loke, puthupāsaṇḍanissitā;
antoñāṇavare tuyhaṃ, parivattanti mārisa.
“Patiṭṭhā vuyhataṃ oghe, tvañhi nātho abandhunaṃ;
bhayaṭṭitānaṃ saraṇaṃ, muttitthīnaṃ parāyaṇaṃ.
“Ekavīro asadiso, mettākaruṇasañcayo;
asamo susamo santo, vasī tādī jitañjayo.
“Dhīro vigatasammoho, anejo akathaṃkathī;
tusito vantadososi, nimmalo saṃyato suci.
“Saṅgātigo hatamado, tevijjo tibhavantago;
sīmātigo dhammagaru, gatattho hitavabbhuto.
“Tārako tvaṃ yathā nāvā, nidhīvassāsakārako;
asambhīto yathā sīho, gajarājāva dappito.
“Thometvā dasagāthāhi, padumuttaraṃ mahāyasaṃ;
vanditvā satthuno pāde, tuṇhī aṭṭhāsahaṃ tadā.
“Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.
“Yo me sīlañca ñāṇañca, saddhammañcāpi vaṇṇayi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
“Saṭṭhi kappasahassāni, devaloke ramissati;
aññe devebhibhavitvā, issaraṃ kārayissati.
“So pacchā pabbajitvāna, sukkamūlena codito;
gotamassa bhagavato, sāsane pabbajissati.
“Pabbajitvāna kāyena, pāpakammaṃ vivajjiya;
sabbāsave pariññāya, nibbāyissatināsavo.
“Yathāpi megho thanayaṃ, tappeti medaniṃ imaṃ;
tatheva tvaṃ mahāvīra, dhammena tappayī mamaṃ.
“Sīlaṃ paññañca dhammañca, thavitvā lokanāyakaṃ;
pattomhi paramaṃ santiṃ, nibbānaṃ padamaccutaṃ.
“Aho nūna sa bhagavā, ciraṃ tiṭṭheyya cakkhumā;
aññātañca vijāneyyuṃ, phuseyyuṃ amataṃ padaṃ.
“Ayaṃ me pacchimā jāti, bhavā sabbe samūhatā;
sabbāsave pariññāya, viharāmi anāsavo.
“Satasahassito kappe, yaṃ buddhamabhithomayiṃ;
duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attanā saha vasante kāyadaḷhibahule bhikkhū ovadanto–
114. “kāyaduṭṭhullagaruno, hiyyamānamhi jīvite;
sarīrasukhagiddhassa, kuto samaṇasādhutā”ti.– Gāthaṃ abhāsi.
Tattha kāyaduṭṭhullagarunoti duṭṭhullaṃ asubhayogyatā, kāyassa duṭṭhullaṃ kāyaduṭṭhullaṃ, kāyaduṭṭhullaṃ garu sambhāvitaṃ yassa so kāyaduṭṭhullagaru, anissaraṇappañño hutvā kāyaposanappasuto kāyadaḷhibahuloti attho, tassa kāyaduṭṭhullagaruno. Hiyyamānamhi jīviteti kunnadīnaṃ udakaṃ viya jīvitasaṅkhāre lahuso khīyamāne. Sarīrasukhagiddhassāti paṇītāhārādīhi attano kāyassa sukhena gedhaṃ āpannassa Kuto samaṇasādhutāti evarūpassa puggalassa samaṇabhāvena sādhutā susamaṇatā kuto kena kāraṇena siyā, ekaṃsato pana kāye jīvite ca nirapekkhassa itarītarasantosena santuṭṭhassa āraddhavīriyasseva samaṇasādhutāti adhippāyo.

Adhimuttattheragāthāvaṇṇanā niṭṭhitā.