3. Vanavacchattheragāthāvaṇṇanā

Acchodikā puthusilāti āyasmato vanavacchattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalabījaṃ ropento vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parassa kammaṃ katvā jīvanto kassaci aparādhaṃ katvā maraṇabhayena tajjito palāyanto antarāmagge bodhirukkhaṃ disvā pasannamānaso tassa mūlaṃ sammajjitvā piṇḍibandhehi asokapupphehi pūjaṃ katvā vanditvā bodhiṃ abhimukho namassamāno pallaṅkena nisinno māretuṃ āgate paccatthike disvā tesu cittaṃ akopetvā bodhiṃ eva āvajjento sataporise papāte papati. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, “vaccho”tissa nāmaṃ ahosi. So vayappatto bimbisārasamāgame paṭiladdhasaddho pabbajitvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.7-14)–
“Parakammāyane yutto, aparādhaṃ akāsahaṃ;
vanantaṃ abhidhāvissaṃ, bhayaverasamappito.
“Pupphitaṃ pādapaṃ disvā, piṇḍibandhaṃ sunimmitaṃ;
tambapupphaṃ gahetvāna, bodhiyaṃ okiriṃ ahaṃ.
“Sammajjitvāna taṃ bodhiṃ, pāṭaliṃ pādaputtamaṃ;
pallaṅkaṃ ābhujitvāna, bodhimūle upāvisiṃ.
“Gatamaggaṃ gavesantā, āgacchuṃ mama santikaṃ;
te ca disvānahaṃ tattha, āvajjiṃ bodhimuttamaṃ.
“Vanditvāna ahaṃ bodhiṃ, vippasannena cetasā;
anekatāle papatiṃ, giridugge bhayānake.
“Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.
“Ito ca tatiye kappe, rājā susaññato ahaṃ;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā vivekābhiratiyā vaneyeva vasi, tena vanavacchoti samaññā udapādi; atha kadāci thero ñātijanānuggahatthaṃ rājagahaṃ gato tattha ñātakehi upaṭṭhiyamāno katipāhaṃ vasitvā gamanākāraṃ sandasseti; taṃ ñātakā, “bhante, amhākaṃ anuggahatthaṃ dhuravihāre vasatha, mayaṃ upaṭṭhahissāmā”ti yāciṃsu; thero tesaṃ pabbatarāmaṇeyyakittanāpadesena vivekābhiratiṃ nivedento–
113. “acchodikā puthusilā, gonaṅgulamigāyutā;
ambusevālasañchannā, te selā ramayanti man”ti.– Gāthaṃ abhāsi.
Tattha acchodikāti acchaṃ abahalaṃ sukhumaṃ udakaṃ etesūti “acchodakā”ti vattabbe liṅgavipallāsena acchodikā”ti vuttaṃ. Etena tesaṃ udakasampattiṃ dasseti. Puthusilāti puthulā vitthatā mudusukhasamphassā silā etesūti puthusilā. Etena nisajjanaṭṭhānasampattiṃ dasseti. Gunnaṃ viya naṅgulaṃ naṅguṭṭhaṃ etesanti gonaṅgulā, kāḷamakkaṭā, “pakatimakkaṭā”tipi vadantiyeva Gonaṅgulehi ca pasadādikehi migehi ca tahaṃ tahaṃ vicarantehi āyutā missitāti gonaṅgulamigāyutā Etena tesaṃ amanussūpacāritāya araññalakkhaṇūpetataṃ dasseti. Ambusevālasañchannāti pasavanato satataṃ paggharamānasalilatāya tahaṃ tahaṃ udakasevālasañchāditā. Te selā ramayanti manti yatthāhaṃ vasāmi; te edisā selā pabbatā vivekābhiratiyā maṃ ramayanti, tasmā tatthevāhaṃ gacchāmīti adhippāyo. Idameva ca therassa aññābyākaraṇaṃ ahosi.

Vanavacchattheragāthāvaṇṇanā niṭṭhitā.