2. Vacchagottattheragāthāvaṇṇanā

Tevijjohaṃ mahājhāyīti āyasmato vacchagottattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalabījaṃ ropento vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ raññā nāgarehi ca saddhiṃ buddhapūjaṃ katvā tato paraṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, tassa vacchagottatāya vacchagottotveva samaññā ahosi. So viññutaṃ patvā brāhmaṇavijjāsu nipphattiṃ gato vimuttiṃ gavesanto tattha sāraṃ adisvā paribbājakapabbajjaṃ pabbajitvā vicaranto satthāraṃ upasaṅkamitvā pañhaṃ pucchitvā tasmiṃ vissajjite pasannamānaso satthu santike pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.16.15-20)–
“Udentaṃ sataraṃsiṃva, pītaraṃsiṃva bhāṇumaṃ;
pannarase yathā candaṃ, niyyantaṃ lokanāyakaṃ.
“Aṭṭhasaṭṭhisahassāni, sabbe khīṇāsavā ahuṃ;
parivāriṃsu sambuddhaṃ, dvipadindaṃ narāsabhaṃ.
“Sammajjitvāna taṃ vīthiṃ, niyyante lokanāyake;
ussāpesiṃ dhajaṃ tattha, vippasannena cetasā.
“Ekanavutito kappe, yaṃ dhajaṃ abhiropayiṃ;
duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.
“Ito catutthake kappe, rājāhosiṃ mahabbalo;
sabbākārena sampanno, sudhajo iti vissuto.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā attano paṭipattiṃ paccavekkhitvā somanassajāto udānavasena–
112. “tevijjohaṃ mahājhāyī, cetosamathakovido;
sadattho me anuppatto, kataṃ buddhassa sāsanan”ti.– Gāthaṃ abhāsi.
Tattha tevijjohanti yadipi maṃ pubbe tiṇṇaṃ vedānaṃ pāraṃ gatattā “brāhmaṇo tevijjo”ti sañjānanti, taṃ pana samaññāmattaṃ vedesu vijjākiccassa abhāvato. Idāni pana pubbenivāsañāṇādīnaṃ tissannaṃ vijjānaṃ adhigatattā paramatthato tevijjo ahaṃ, mahantassa anavasesassa samudayapakkhiyassa kilesagaṇassa jhāpanato, mahantena maggaphalajhānena mahantassa uḷārassa paṇītassa nibbānassa jhāyanato ca mahājhāyī. Cetosamathakovidoti cittasaṅkhobhakarānaṃ saṃkilesadhammānaṃ vūpasamanena cetaso samādahane kusalo. Etena tevijjabhāvassa kāraṇamāha. Samādhikosallasahitena hi āsavakkhayena tevijjatā, na kevalena. Sadatthoti sakattho ka-kārassāyaṃ da-kāro kato “anuppattasadattho”ti-ādīsu (ma. ni. 1.9; a. ni. 3.38) viya. “Sadattho”ti ca arahattaṃ veditabbaṃ. Tañhi attapaṭibandhaṭṭhena attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena attano atthattā “sakattho”ti vuccati. Svāyaṃ sadattho me mayā anuppatto adhigato. Etena yathāvuttaṃ mahājhāyibhāvaṃ sikhāpattaṃ katvā dasseti. Sesaṃ vuttanayameva.

Vacchagottattheragāthāvaṇṇanā niṭṭhitā.