7. Yasattheragāthāvaṇṇanā

Suvilitto suvasanoti āyasmato yasattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle mahānubhāvo nāgarājā hutvā buddhappamukhaṃ bhikkhusaṅghaṃ attano bhavanaṃ netvā mahādānaṃ pavattesi. Bhagavantaṃ mahagghena ticīvarena acchādesi, ekamekañca bhikkhuṃ mahaggheneva paccekadussayugena sabbena samaṇaparikkhārena acchādesi. So tena puññakammena devamanussesu saṃsaranto siddhatthassa bhagavato kāle seṭṭhiputto hutvā mahābodhimaṇḍaṃ sattahi ratanehi pūjesi. Kassapassa bhagavato kāle sāsane pabbajitvā samaṇadhammaṃ akāsi. Evaṃ sugatīsuyeva saṃsaranto imasmiṃ amhākaṃ bhagavato kāle bārāṇasiyaṃ mahāvibhavassa seṭṭhino putto hutvā nibbatti, yaso nāma nāmena paramasukhumālo. “Tassa tayo pāsādā”ti sabbaṃ khandhake (mahāva. 25) āgatanayena veditabbaṃ.
So pubbahetunā codiyamāno rattibhāge niddābhibhūtassa parijanassa vippakāraṃ disvā sañjātasaṃvego suvaṇṇapādukārūḷhova gehato niggato devatāvivaṭena nagaradvārena nikkhamitvā isipatanasamīpaṃ gato “upaddutaṃ vata, bho, upassaṭṭhaṃ vata, bho”ti āha. Tena samayena bhagavatā isipatane viharantena tasseva anuggaṇhanatthaṃ abbhokāse caṅkamantena “ehi, yasa, idaṃ anupaddutaṃ, idaṃ anupassaṭṭhan”ti vutto, “anupaddutaṃ anupassaṭṭhaṃ kira atthī”ti somanassajāto suvaṇṇapādukā oruyha bhagavantaṃ upasaṅkamitvā ekamantaṃ nisinno satthārā anupubbikathaṃ kathetvā saccadesanāya katāya saccapariyosāne sotāpanno hutvā gavesanatthaṃ āgatassa pitu bhagavatā saccadesanāya kariyamānāya arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.40.456-483)–
“Mahāsamuddaṃ oggayha, bhavanaṃ me sunimmitaṃ;
sunimmitā pokkharaṇī, cakkavākapakūjitā.
“Mandālakehi sañchannā, padumuppalakehi ca;
nadī ca sandate tattha, supatitthā manoramā.
“Macchakacchapasañchannā, nānādijasamotthatā;
mayūrakoñcābhirudā, kokilādīhi vagguhi.
“Pārevatā ravihaṃsā ca, cakkavākā nadīcarā;
dindibhā sāḷikā cettha, pammakā jīvajīvakā.
“Haṃsā koñcāpi naditā, kosiyā piṅgalā bahū;
sattaratanasampannā, maṇimuttikavālukā.
“Sabbasoṇṇamayā rukkhā, nānāgandhasameritā;
ujjotenti divārattiṃ, bhavanaṃ sabbakālikaṃ.
“Saṭṭhitūriyasahassāni, sāyaṃ pāto pavajjare;
soḷasitthisahassāni, parivārenti maṃ sadā.
“Abhinikkhamma bhavanā, sumedhaṃ lokanāyakaṃ;
pasannacitto sumano, vandayiṃ taṃ mahāyasaṃ.
“Sambuddhaṃ abhivādetvā, sasaṅghaṃ taṃ nimantayiṃ;
adhivāsesi so dhīro, sumedho lokanāyako.
“Mama dhammakathaṃ katvā, uyyojesi mahāmuni;
sambuddhaṃ abhivādetvā, bhavanaṃ me upāgamiṃ.
“Āmantayiṃ parijanaṃ, sabbe sannipatātha vo;
pubbaṇhasamayaṃ buddho, bhavanaṃ āgamissati.
“Lābhā amhaṃ suladdhaṃ no, ye vasāma tavantike;
mayampi buddhaseṭṭhassa, pūjaṃ kassāma satthuno.
“Annaṃ pānaṃ paṭṭhapetvā, kālaṃ ārocayiṃ ahaṃ;
vasīsatasahassehi, upesi lokanāyako.
“Pañcaṅgikehi tūriyehi, paccuggamanamakāsahaṃ;
sabbasoṇṇamaye pīṭhe, nisīdi purisuttamo.
“Uparicchadanaṃ āsi, sabbasoṇṇamayaṃ tadā;
bījaniyo pavāyanti, bhikkhusaṅghassa antare.
“Pahūtenannapānena, bhikkhusaṅghamatappayiṃ;
paccekadussayugaḷe, bhikkhusaṅghassadāsahaṃ.
“Yaṃ vadanti sumedhoti, lokāhutipaṭiggahaṃ;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
“Yo me annena pānena, sabbe ime ca tappayiṃ;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
“Aṭṭhārase kappasate, devaloke ramissati;
sahassakkhattuṃ rājā ca, cakkavattī bhavissati.
“Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;
sabbadā sabbasovaṇṇaṃ, chadanaṃ dhārayissati.
“Tiṃsakappasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo.
“Bhikkhusaṅghe nisīditvā, sīhanādaṃ nadissati;
citake chattaṃ dhārenti, heṭṭhā chattamhi ḍayhatha.
“Sāmaññaṃ me anuppattaṃ, kilesā jhāpitā mayā;
maṇḍape rukkhamūle vā, santāpo me na vijjati.
“Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, sabbadānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
atha bhagavā āyasmantaṃ yasaṃ dakkhiṇaṃ bāhuṃ pasāretvā “ehi bhikkhū”ti āha; vacanasamanantarameva dvaṅgulamattakesamassu aṭṭhaparikkhāradharo vassasaṭṭhikatthero viya ahosi; so attano paṭipattiṃ paccavekkhitvā udānento ehibhikkhubhāvappattito purimāvatthavasena–
117. “suvilitto suvasano, sabbābharaṇabhūsito;
tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsanan”ti.– Gāthaṃ abhāsi.
Tattha suvilittoti sundarena kuṅkumacandanānulepanena vilittagatto. Suvasanoti suṭṭhu mahagghakāsikavatthavasano. Sabbābharaṇabhūsitoti sīsūpagādīhi sabbehi ābharaṇehi alaṅkato. Ajjhagaminti adhigacchiṃ. Sesaṃ vuttanayameva.

Yasattheragāthāvaṇṇanā niṭṭhitā.