8. Kimilattheragāthāvaṇṇanā

Abhisattova nipatatīti āyasmato kimilattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parinibbute satthari tassa dhātuyo uddissa saḷalamālāhi maṇḍapākārena pūjaṃ akāsi. So tena puññakammena tāvatiṃse nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare sākiyarājakule nibbatti, kimilotissa nāmaṃ ahosi. So vayappatto bhogasampattiyā sampanno viharati. Tassa ñāṇaparipākaṃ disvā saṃvegajananatthaṃ anupiyāyaṃ viharanto satthā paṭhamayobbane ṭhitaṃ dassanīyaṃ itthirūpaṃ abhinimminitvā purato dassetvā puna anukkamena yathā jarārogavipattīhi abhibhūtā dissati, tathā akāsi. Taṃ disvā kimilakumāro ativiya saṃvegaṃ pakāsento–
118. “Abhisattova nipatati vayo, rūpaṃ aññamiva tatheva santaṃ;
tasseva sato avippavasato, aññasseva sarāmi attānan”ti.–

Gāthaṃ abhāsi.

Tattha abhisattovāti “tvaṃ sīghaṃ gaccha mā tiṭṭhā”ti devehi anusiṭṭho āṇatto viya. “Abhisaṭṭho vā”tipi pāṭho, “tvaṃ lahuṃ gacchā”ti kenaci abhilāsāpito viyāti attho. Nipatatīti atipatati abhidhāvati na tiṭṭhati, khaṇe khaṇe khayavayaṃ pāpuṇātīti attho. Vayoti bālyayobbanādiko sarīrassa avatthāviseso. Idha panassa yobbaññaṃ adhippetaṃ, taṃ hissa abhipatantaṃ khīyantaṃ hutvā upaṭṭhitaṃ. Rūpanti rūpasampadāti vadati. Rūpanti pana sarīraṃ “aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca ākāso parivārito rūpaṃtveva saṅkhaṃ gacchatī”ti-ādīsu (ma. ni. 1.306) viya. Aññamiva tatheva santanti idaṃ rūpaṃ yādisaṃ, sayaṃ tatheva tenevākārena santaṃ vijjamānaṃ aññaṃ viya mayhaṃ upaṭṭhātīti adhippāyo. “Tadeva santan”ti ca keci paṭhanti. Tasseva satoti tasseva me anaññassa sato samānassa. Avippavasatoti na vippavasantassa, ciravippavāsena hi sato anaññampi aññaṃ viya upaṭṭhāti idampi idha natthīti adhippāyo. Aññasseva sarāmi attānanti imaṃ mama attabhāvaṃ aññassa sattassa viya sarāmi upadhāremi sañjānāmīti attho. Tassevaṃ aniccataṃ manasi karontassa daḷhataro saṃvego udapādi, so saṃvegajāto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.56.42-48)–
“Nibbute kakusandhamhi, brāhmaṇamhi vusīmati;
gahetvā saḷalaṃ mālaṃ, maṇḍapaṃ kārayiṃ ahaṃ.
“Tāvatiṃsaṃ gato santo, labhimha byamhamuttamaṃ;
aññe devetirocāmi, puññakammassidaṃ phalaṃ.
“Divā vā yadi vā rattiṃ, caṅkamanto ṭhito cahaṃ;
channo saḷalapupphehi, puññakammassidaṃ phalaṃ.
“Imasmiṃyeva kappamhi, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvāpi thero attano purimuppannaṃ aniccatāmanasikāraṃ vibhāvento tameva gāthaṃ paccudāhāsi; tenetaṃ imassa therassa aññābyākaraṇampi ahosi;

kimilattheragāthāvaṇṇanā niṭṭhitā;