2. Piṇḍolabhāradvājattheragāthāvaṇṇanā

Nayidaṃ anayenāti-ādikā āyasmato piṇḍolabhāradvājattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle sīhayoniyaṃ nibbattitvā pabbataguhāyaṃ viharati. Bhagavā tassa anuggahaṃ kātuṃ gocarāya pakkantakāle sayanaguhaṃ pavisitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ gahetvā nivatto guhādvāre bhagavantaṃ disvā haṭṭhatuṭṭho jalajathalajapupphehi pūjaṃ katvā cittaṃ pasādento bhagavato ārakkhatthāya araññe vāḷamige apanetuṃ tīsu velāsu sīhanādaṃ nadanto buddhagatāya satiyā aṭṭhāsi. Yathā paṭhamadivasaṃ, evaṃ sattāhaṃ pūjesi. Bhagavā sattāhaccayena nirodhā vuṭṭhahitvā “vattissati imassa ettako upanissayo”ti tassa passantasseva ākāsaṃ pakkhanditvā vihārameva gato. Sīho pālileyyakahatthī viya buddhaviyogadukkhaṃ adhivāsetuṃ asakkonto kālaṃ katvā haṃsavatīnagare mahābhogakule nibbattitvā vayappatto nagaravāsīhi saddhiṃ vihāraṃ gato dhammadesanaṃ sutvā sattāhaṃ mahādānaṃ pavattetvā yāvajīvaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto amhākaṃ bhagavato kāle kosambiyaṃ rañño utenassa purohitaputto hutvā nibbatti bhāradvājo nāma nāmena. So vayappatto tayo vede uggahetvā pañca māṇavakasatāni mante vācento mahagghasabhāvena ananurūpācārattā tehi pariccajjanto rājagahaṃ gantvā bhagavato bhikkhusaṅghassa ca lābhasakkāraṃ disvā sāsane pabbajitvā bhojane amattaññū hutvā vicaranto satthārā upāyena mattaññutāya patiṭṭhāpito vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.50.104-109)–
“Migaluddo pure āsiṃ, vipine vicaraṃ tadā;
addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.
“Piyālaphalamādāya, buddhaseṭṭhassadāsahaṃ;
puññakkhettassa vīrassa, pasanno sehi pāṇibhi.
“Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā “bhagavato sammukhā yaṃ sāvakehi pattabbaṃ, taṃ mayā pattan”ti, bhikkhusaṅghe ca “yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū”ti sīhanādaṃ nadi; tena taṃ bhagavā, “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo”ti (a. ni. 1.188, 195) etadagge ṭhapesi; so ekadivasaṃ attano santikaṃ upagataṃ gihikāle sahāyabhūtaṃ macchariṃ micchādiṭṭhibrāhmaṇaṃ anukampamāno tassa dānakathaṃ kathetvā tena ca “ayaṃ mama dhanaṃ vināsetukāmo”ti bhakuṭiṃ katvāpi “tuyhaṃ ekabhattaṃ demī”ti vutte, “taṃ saṅghassa dehi mā mayhan”ti saṅghassa pariṇāmesi; puna brāhmaṇena “ayaṃ maṃ bahūnaṃ dāpetukāmo”ti appaccaye pakāsite dutiyadivasaṃ dhammasenāpatinā saṅghagatāya dakkhiṇāya mahapphalabhāvappakāsanena taṃ pasādetvā, “ayaṃ brāhmaṇo ‘āhāragedhena maṃ dāne nīyojesī’ti maññati, āhārassa pana mayā sabbaso pariññātabhāvaṃ na jānāti, handa naṃ jānāpemī”ti–
123. “nayidaṃ anayena jīvitaṃ, nāhāro hadayassa santiko;
āhāraṭṭhitiko samussayo, iti disvāna carāmi esanaṃ.
124. “Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;
sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho”ti.–

Gāthādvayaṃ abhāsi.

Tattha nayidaṃ anayena jīvitanti idaṃ mama jīvitaṃ anayena añāyena veḷudānapupphadānādi-anesanāya na hoti jīvitanikantiyā abhāvato. Nāhāro hadayassa santikoti āhāro ca āhariyamāno maggaphalañāṇaṃ viya hadayassa cittassa santikaro na hoti, kevalaṃ pana sajjukaṃ khudāpaṭighātamattaṃ karotīti adhippāyo. Atha vā nāhāro hadayassa santikoti āhāro rasataṇhāvatthu me hadayassa santiko āsatto na hoti rasataṇhāya eva abhāvato. “Santike”tipi paṭhanti. Yo hi āhāragiddho lābhasakkārappasuto vicarati, tassa āhāro hadayassa santike nāma abhiṇhaṃ manasikātabbato. Yo pana pariññātāhāro, so tattha pahīnacchandarāgo, na tassāhāro hadayassa santike nāma– “kathaṃ nu kho labheyyan”ti-ādimanasikaraṇasseva abhāvato. Yadi hi jīvitanikanti āhārarasataṇhā ca natthi, atha kasmā piṇḍāya carasīti anuyogaṃ manasi katvā āha “āhāraṭṭhitiko samussayo, iti disvāna carāmi esanan”ti. Āhāro bhojanaṃ ṭhiti ṭhānaṃ paccayo etassāti āhāraṭṭhitiko. “Āhārapaṭibaddhavuttiko samussayo kāyo”iti disvāna evaṃ ñatvā imamatthaṃ buddhiyaṃ ṭhapetvā carāmi esanaṃ, bhikkhāpariyesanaṃ karomīti attho.
Paccayanimittaṃ kulāni upasaṅkamanto tattha vandanapūjanāhi lābhasakkārehi ca bajjhatīti evaṃ mādisesu na cintetabbanti dassento “paṅko”tigāthaṃ abhāsi. Tassattho– yā ayaṃ paccayanimittaṃ upagatānaṃ pabbajitānaṃ kulesu gehavāsīsu pavattissati guṇasambhāvanā pūjanā ca, yasmā taṃ abhāvitattānaṃ osīdāpanaṭṭhena malīnabhāvakaraṇena ca paṅko kaddamoti buddhādayo avedayuṃ abbhaññāsuṃ pavedesuṃ vā, tasmā sā sappurisānaṃ bandhāya na hoti sakkārāsāya pageva pahīnattā. Asappurisassa pana sakkārāsā duviññeyyasabhāvatāya pīḷājananato anto tudanato uddharituṃ asakkuṇeyyato ca sukhumaṃ sallaṃ durubbahaṃ. Tato eva tena sakkāro kāpurisena dujjaho durubbaheyyo tassa pahānapaṭipattiyā appaṭipajjanato, sakkārāsāpahānena pahīno hotīti. Taṃ sutvā brāhmaṇo there abhippasanno ahosi.

Piṇḍolabhāradvājattheragāthāvaṇṇanā niṭṭhitā.