3. Valliyattheragāthāvaṇṇanā

Makkaṭo pañcadvārāyanti-ādikā āyasmato valliyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ kenacideva karaṇīyena araññaṃ gato tattha nāradaṃ nāma paccekasambuddhaṃ rukkhamūle vasantaṃ disvā pasannamānaso naḷehi sālaṃ katvā tiṇehi chādetvā adāsi. Caṅkamanaṭṭhānañcassa sodhetvā vālukā okiritvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa putto hutvā nibbatti, valliyotissa nāmaṃ ahosi. So vayappatto yobbanamanuppatto indriyavasiko hutvā vicaranto kalyāṇamittasaṃsaggena bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.93-103)–
“Himavantassāvidūre, hārito nāma pabbato;
sayambhū nārado nāma, rukkhamūle vasī tadā.
“Naḷāgāraṃ karitvāna, tiṇena chādayiṃ ahaṃ;
caṅkamaṃ sodhayitvāna, sayambhussa adāsahaṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Tattha me sukataṃ byamhaṃ, naḷakuṭikanimmitaṃ;
saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
“Catuddasesu kappesu, devaloke ramiṃ ahaṃ;
ekasattatikkhattuñca, devarajjamakārayiṃ.
“Catuttiṃsatikkhattuñca, cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
“Dhammapāsādamāruyha, sabbākāravarūpamaṃ;
yadicchakāhaṃ vihare, sakyaputtassa sāsane.
“Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, naḷakuṭiyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā puthujjanakāle attano cittassa rūpādi-ārammaṇesu yathākāmappavattiyā, idāni ariyamaggena niggahitabhāvassa ca vibhāvanena aññaṃ byākaronto–
125. “makkaṭo pañcadvārāyaṃ, kuṭikāyaṃ pasakkiya;
dvārena anupariyeti, ghaṭṭayanto muhuṃ muhuṃ.
126. “Tiṭṭha makkaṭa mā dhāvi, na hi te taṃ yathā pure;
niggahītosi paññāya, neva dūraṃ gamissasī”ti.– Gāthādvayaṃ abhāsi.
Tattha ghaṭṭayantoti attano lolabhāvena rukkhassa aññaṃ sākhaṃ muñcitvā aññassa gahaṇena anekavāraṃ tattha rukkhaṃ cālento phalūpabhogamakkaṭo viya tena tena cakkhādidvārena rūpādi-ārammaṇesu aññaṃ muñcitvā aññaṃ gaṇhanto cittasantānassa samādānavasena niccalaṃ ṭhātuṃ appadānena abhikkhaṇaṃ ghaṭṭayanto cālento tasmiṃyeva rūpādi-ārammaṇe anuparivattati yathākāmaṃ vicarati. Vattamānasamīpatāya cettha vattamānavacanaṃ. Evaṃ anupariyanto ca tiṭṭha, makkaṭa, mā dhāvi tvaṃ, cittamakkaṭa, idāni tiṭṭha mā dhāvi, ito paṭṭhāya te dhāvituṃ na sakkā, tasmā na hi te taṃ yathā pūre yasmā taṃ attabhāvagehaṃ pubbe viya na te sevitaṃ pihitadvārabhāvato, kiñca niggahītosi paññāya sayañca idāni maggapaññāya kilesābhisaṅkhārasaṅkhātānaṃ pādānaṃ chedanena accantikaṃ niggahaṃ pattosi, tasmā neva dūraṃ gamissasi ito attabhāvato dūraṃ dutiyādi-attabhāvaṃ neva gamissasi yāvacarimakacittaṃ eva te gamananti dasseti. “Neto dūran”tipi pāṭho, so evattho.

Valliyattheragāthāvaṇṇanā niṭṭhitā.