4. Gaṅgātīriyattheragāthāvaṇṇanā

Tiṇṇaṃ me tālapattānanti-ādikā āyasmato gaṅgātīriyattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane abhippasanno hutvā bhikkhusaṅghassa pānīyamadāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa gahapatissa putto hutvā nibbatti, “datto”tissa nāmaṃ ahosi. So vayappatto gharāvāsaṃ vasanto agamanīyaṭṭhānabhāvaṃ ajānitvā vītikkamaṃ katvā puna agamanīyaṭṭhānabhāvaṃ ñatvā saṃvegajāto pabbajitvā taṃ kammaṃ jigucchitvā lūkhapaṭipattiṃ anutiṭṭhanto paṃsukūlacīvaraṃ chavasittasadisaṃ mattikāpattañca gahetvā gaṅgātīre tīhi tālapattehi kuṭikaṃ katvā vihāsi, tenevassa gaṅgātīriyoti samaññā ahosi. So “arahattaṃ appatvā na kenaci sallapissāmī”ti cittaṃ adhiṭṭhāya paṭhamaṃ saṃvaccharaṃ tuṇhībhūto vacībhedaṃ akarontova vihāsi. Dutiye saṃvacchare gocaragāme aññatarāya itthiyā “mūgo nu kho no”ti vīmaṃsitukāmāya patte khīraṃ āsiñcantiyā hatthavihāre katepi okirite, “alaṃ, bhaginī”ti vācaṃ nicchari. Tatiye pana saṃvacchare antaravasseva ghaṭayanto vāyamanto arahattaṃ pāpuṇi, tena vuttaṃ apadāne (apa. thera 2.50.51-56)–
“Padumuttarabuddhassa bhikkhusaṅghe anuttare;
pasannacitto sumano, pānīghaṭamapūrayiṃ.
“Pabbatagge dumagge vā, ākāse vātha bhūmiyaṃ;
yadā pānīyamicchāmi, khippaṃ nibbattate mama.
“Satasahassito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahā pana hutvā attano pubbabhāgapaṭipattiyā vibhāvanamukhena aññaṃ byākaronto–
127. “tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katā;
chavasittova me patto, paṃsukūlañca cīvaraṃ.
128. “Dvinnaṃ antaravassānaṃ, ekā vācā me bhāsitā;
tatiye antaravassamhi, tamokhandho padālito”ti.– Gāthādvayaṃ abhāsi.
Tattha tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katāti tālarukkhato pahitehi tīhi tālapaṇṇehi mayhaṃ vassanapariharaṇatthaṃ gaṅgāya nadiyā tīre kuṭikā katā. Tena attano senāsanasantosaṃ dasseti. Vuttañhi dhammasenāpatinā–
“Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;
alaṃ phāsuvihārāya, pahitattassa bhikkhuno”ti. (Theragā. 985; mi. pa. 6.1.1).
“Tālapattīnan”tipi pāṭho, so evattho. Chavasittova me pattoti mayhaṃ patto chavasittasadiso, matānaṃ khīrasecanakuṇḍasadisoti attho Paṃsukūlañca cīvaranti cīvarañca me antaramaggasusānādīsu chaḍḍitanantakehi kataṃ paṃsukūlaṃ. Padadvayena parikkhārasantosaṃ dasseti.
Dvinnaṃ antaravassānanti dvīsu antaravassesu pabbajitato arahattamappattasaṃvaccharesu. Ekā vācā me bhāsitāti ekā, “alaṃ, bhaginī”ti khīrapaṭikkhepavācā eva mayā vuttā, añño tattha vacībhedo nāhosi. Tena ukkaṃsagataṃ kāyavacīsaṃyamaṃ dasseti. Tatiye antaravassamhīti tatiyassa saṃvaccharassa abbhantare, tasmiṃ aparipuṇṇeyeva. Tamokhandho padālitoti aggamaggena tamokhandho bhinno, avijjānusayo samucchinnoti attho. Tena tadekaṭṭhatāya sabbakilesānaṃ anavasesappahānaṃ vadati.

Gaṅgātīriyattheragāthāvaṇṇanā niṭṭhitā.