5. Ajinattheragāthāvaṇṇanā

Api ce hoti tevijjoti-ādikā āyasmato ajinattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena araññaṃ gato tattha sucintitaṃ nāma paccekasambuddhaṃ ābādhena pīḷitaṃ nisinnaṃ disvā upasaṅkamitvā vanditvā bhesajjatthāya pasannamānaso ghatamaṇḍaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa daliddabrāhmaṇassa gehe paṭisandhiṃ gaṇhi. Taṃ vijāyanakāle ajinacammena sampaṭicchiṃsu. Tenassa ajinotveva nāmaṃ akaṃsu. So bhogasaṃvattaniyassa kammassa akatattā daliddakule nibbatto vayappattopi appannapānabhojano hutvā vicaranto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.43.78-87)–
“Sucintitaṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;
upaviṭṭhaṃ mahāraññaṃ, vātābādhena pīḷitaṃ.
“Disvā cittaṃ pasādetvā, ghatamaṇḍamupānayiṃ;
katattā ācitattā ca, gaṅgā bhāgīrathī ayaṃ.
“Mahāsamuddā cattāro, ghataṃ sampajjare mama;
ayañca pathavī ghorā, appamāṇā asaṅkhiyā.
“Mama saṅkappamaññāya, bhavate madhusakkarā;
cātuddīpā ime rukkhā, pādapā dharaṇīruhā.
“Mama saṅkappamaññāya, kapparukkhā bhavanti te;
paññāsakkhattuṃ devindo, devarajjamakārayiṃ.
“Ekapaññāsakkhattuñca, cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
“Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, ghatamaṇḍassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvāpi purimakammanissandena appalābhī appaññātova ahosi; uddesabhattasalākabhattānipi lāmakāneva pāpuṇanti; kammaphaleneva ca naṃ puthujjanā bhikkhū sāmaṇerā ca “appaññāto”ti avamaññanti; thero te bhikkhū saṃvejento–
129. “api ce hoti tevijjo, maccuhāyī anāsavo;
appaññātoti naṃ bālā, avajānanti ajānatā.
130. “Yo ca kho annapānassa, lābhī hotīdha puggalo;
pāpadhammopi ce hoti, so nesaṃ hoti sakkato”ti.–

Gāthādvayaṃ abhāsi.

Tattha apīti sambhāvane nipāto. Ceti parikappane. Hotīti bhavati. Tisso vijjā etassāti tevijjo. Maccuṃ pajahatīti maccuhāyī. Kāmāsavādīnaṃ abhāvena anāsavo. Idaṃ vuttaṃ hoti– dibbacakkhuñāṇaṃ pubbenivāsañāṇaṃ āsavakkhayañāṇanti imāsaṃ tissannaṃ vijjānaṃ adhigatattā tevijjo tato eva sabbaso kāmāsavādīnaṃ parikkhīṇattā anāsavo āyatiṃ punabbhavassa aggahaṇato maraṇābhāvena maccuhāyī yadipi hoti, evaṃ santepi appaññātoti naṃ bālā avajānanti yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, taṃ sadatthaṃ anupāpuṇitvā ṭhitampi naṃ uttamaṃ purisaṃ “dhutavādo bahussuto dhammakathiko”ti uppannalābhassa abhāvato “na paññāto na pākaṭo”ti bālā dummedhapuggalā avajānanti, kasmā? Ajānatā ajānanakāraṇā guṇānaṃ ajānanameva tattha kāraṇanti dasseti.
Yathā ca guṇānaṃ ajānanato bālā lābhagarutāya sambhāvanīyampi avajānanti, evaṃ guṇānaṃ ajānanato lābhagarutāya evaṃ avajānitabbampi sambhāventīti dassento dutiyaṃ gāthaṃ āha. Tattha yoti aniyamavacanaṃ. Ca-saddo byatireke, tena yathāvuttapuggalato imassa puggalassa vuccamānaṃyeva visesaṃ janeti. Khoti avadhāraṇe. Annapānassāti nidassanamattaṃ. Lābhīti lābhavā. Idhāti imasmiṃ loke. Jarāmaraṇehi tassa tassa sattāvāsassa pūraṇato galanato ca puggalo. Pāpadhammoti lāmakadhammo. Ayañhettha attho– yo pana puggalo cīvarādipaccayamattasseva lābhī hoti, na jhānādīnaṃ, so pāpicchatāya dussīlabhāvena hīnadhammopi samāno idha imasmiṃ loke bālānaṃ lābhagarutāya sakkato garukato hotīti.

Ajinattheragāthāvaṇṇanā niṭṭhitā.