6. Meḷajinattheragāthāvaṇṇanā

Yadāhaṃ dhammamassosinti-ādikā āyasmato meḷajinattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ piṇḍāya gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ khattiyakule nibbattitvā meḷajinoti laddhanāmo vijjāsippesu nipphattiṃ gato paṇḍito byatto disāsu pākaṭo ahosi. So bhagavati bārāṇasiyaṃ isipatane viharante vihāraṃ gantvā satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.57-62)–
“Sahassaraṃsī bhagavā, sayambhū aparājito;
vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.
“Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;
pasannacitto sumano, avaṭaṃ adadiṃ phalaṃ.
“Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aparabhāge bhikkhūhi, “āvuso, kiṃ tayā uttarimanussadhammo adhigato”ti puṭṭho sīhanādaṃ nadanto–
131. “yadāhaṃ dhammamassosiṃ, bhāsamānassa satthuno;
na kaṅkhamabhijānāmi, sabbaññū aparājite.
132. “Satthavāhe mahāvīre, sārathīnaṃ varuttame;
magge paṭipadāyaṃ vā, kaṅkhā mayhaṃ na vijjatī”ti.– Gāthādvayaṃ abhāsi.
Tattha yadāti yasmiṃ kāle. Ahanti attānaṃ niddisati. Dhammanti catusaccadhammaṃ. Assosinti suṇiṃ. Satthunoti diṭṭhadhammikādi-atthehi veneyyānaṃ sāsanaṭṭhena satthuno. Kaṅkhanti saṃsayaṃ. Saṅkhatamasaṅkhatañca anavasesato jānanaṭṭhena sabbaññū. Kutocipi parājitā bhāvena aparājite. Veneyyasattānaṃ saṃsārakantārato nibbānaṃ paṭivāhanaṭṭhena satthavāhe. Idaṃ vuttaṃ hoti– yato pabhuti ahaṃ satthuno dhammaṃ desentassa catusaccadhammaṃ assosiṃ sotadvārānusārena upadhāresiṃ upalabhiṃ, tato paṭṭhāya anavasesasaṅkhatāsaṅkhatasammutidhammānaṃ sayambhūñāṇena jānanato sabbaññū anāvaraṇadassāvimhi, pañcannampi mārānaṃ abhibhavanato tehi aparājitattā sadevake loke appaṭihatadhammacakkattā ca aparājite, veneyyasattānaṃ lobhakantārādito vāhanaṭṭhena satthavāhe, mahāvikkantatāya mahāvīre, aññehi duddamānaṃ purisadammānaṃ saraṇato accantikena damathena damanato sārathīnaṃ pavarabhūte uttame sammāsambuddhe “buddho nu kho no nu kho”ti kaṅkhaṃ nābhijānāmi aparappaccayabhāvato. Tathārūpe desite ariyamagge tadupādāyabhūtāya ca sīlādipaṭipadāya “niyyāniko nu kho na nu kho”ti kaṅkhā vicikicchā na vijjati natthīti. Ettha ca ariyadhamme saṃsayābhāvakathanena ariyasaṅghepi saṃsayābhāvo kathitoyevāti daṭṭhabbaṃ tattha patiṭṭhitassa anaññathābhāvatoti.

Meḷajinattheragāthāvaṇṇanā niṭṭhitā.