7. Rādhattheragāthāvaṇṇanā

Yathā agāraṃ ducchannanti-ādikā āyasmato rādhattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto vihāraṃ gantvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno satthārā ekaṃ bhikkhuṃ paṭibhāneyyakānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayaṃ taṃ ṭhānantaraṃ patthetvā mahādānaṃ pavattesi. Satthu uḷārañca pūjaṃ akāsi. So evaṃ katapaṇidhāno tato cuto tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya gacchantaṃ disvā pasannamānaso madhurāni ambaphalānī adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle rājagahe brāhmaṇakule nibbattitvā rādhoti laddhanāmo vayappatto hutvā gharāvāsaṃ vasanto mahallakakāle puttadārehi apasādito, “kiṃ me gharāvāsena, pabbajissāmī”ti vihāraṃ gantvā there bhikkhū upasaṅkamitvā pabbajjaṃ yācitvā tehi “ayaṃ brāhmaṇo jiṇṇo na sakkoti vattapaṭivattaṃ pūretun”ti paṭikkhitto satthu santikaṃ gantvā attano ajjhāsayaṃ pavedetvā satthārā upanissayasampattiṃ oloketvā āṇattena dhammasenāpatinā pabbājito vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.63-67)–
“Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
rathiyaṃ paṭipajjantaṃ, pādaphalaṃ adāsahaṃ.
“Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā satthu santikāvacaro hutvā vicaranto satthu dhammadesanāpaṭibhānassa paccayabhūtānaṃ paṭibhānajānanakānaṃ aggo jāto; therassa hi diṭṭhisamudācārañca āgamma dasabalassa navanavā dhammadesanā paṭibhāti; tenāha bhagavā– “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭibhāneyyakānaṃ yadidaṃ rādho”ti (a. ni. 1.219, 233); so ekadivasaṃ “ime sattā abhāvanāya rāgena abhibhuyyanti, bhāvanāya sati taṃ natthī”ti bhāvanaṃ thomento “yathā agāran”ti-ādinā gāthādvayamāha;
133-4. tattha agāranti yaṃkiñci gehaṃ; ducchannanti viraḷacchannaṃ chiddāvachiddaṃ; samativijjhatīti vassavuṭṭhi vinivijjhati; abhāvitanti taṃ agāraṃ vuṭṭhi viya bhāvanāya rahitattā abhāvitaṃ cittaṃ; rāgo samativijjhatīti na kevalaṃ rāgova dosamohamānādayopi sabbakilesā tathārūpaṃ cittaṃ ativijjhantiyeva; subhāvitanti samathavipassanābhāvanāhi suṭṭhu bhāvitaṃ, evarūpaṃ cittaṃ succhannaṃ gehaṃ vuṭṭhi viya rāgādayo kilesā ativijjhituṃ na sakkontīti;

rādhattheragāthāvaṇṇanā niṭṭhitā;