8. Surādhattheragāthāvaṇṇanā

Khīṇā hi mayhaṃ jātīti-ādikā āyasmato surādhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso mātuluṅgaphalaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde anantaraṃ vuttassa rādhattherassa kaniṭṭho hutvā nibbatti, surādhotissa nāmaṃ ahosi. So jeṭṭhabhātari rādhe pabbajite sayampi pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.68-72)–
“Kaṇikāraṃva jalitaṃ, puṇṇamāyeva candimaṃ;
jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.
“Mātuluṅgaphalaṃ gayha, adāsiṃ satthuno ahaṃ;
dakkhiṇeyyassa vīrassa, pasanno sehi pāṇibhi.
“Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā sāsanassa niyyānikabhāvadassanatthaṃ aññaṃ byākaronto “khīṇā hī mayhan”ti-ādinā gāthādvayamāha;
135-6. tattha khīṇāti khayaṃ pariyosānaṃ gatā; jātīti bhavo bhavanibbatti vā; vusitaṃ jinasāsananti jinassa sammāsambuddhassa sāsanaṃ maggabrahmacariyaṃ vuṭṭhaṃ parivuṭṭhaṃ; pahīno jālasaṅkhātoti sattasantānassa ottharaṇato nissarituṃ appadānato ca “jālasaṅkhāto”ti ca laddhanāmā diṭṭhi avijjā ca pahīnā maggena samucchinnā; bhavanetti samūhatāti kāmabhavādikassa bhavassa nayanato pavattanato bhavanettisaññitā taṇhā samugghāṭitā; yassatthāya pabbajitoti yassa atthāya yadatthaṃ ahaṃ agārasmā gehato anagāriyaṃ pabbajjaṃ pabbajito upagato; so sabbesaṃ orambhāgiyuddhambhāgiyappabhedānaṃ saṃyojanānaṃ bandhanānaṃ khayabhūto attho nibbānasaṅkhāto paramattho arahattasaṅkhāto sadattho ca mayā anuppatto adhigatoti attho;

surādhattheragāthāvaṇṇanā niṭṭhitā;