9. Gotamattheragāthāvaṇṇanā

Sukhaṃ supantīti āyasmato gotamattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ disvā pasannamānaso āmodaphalamadāsi. Tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā gotamoti laddhanāmo sattavassikakāle upanayanaṃ katvā ratanabhikkhaṃ caritvā sahassaṃ labhitvā taṃ tādise ṭhāne ṭhapetvā vataṃ caranto soḷasasattarasavassuddesikakāle akalyāṇamittehi kāmesu parinīyamāno ekissā rūpūpajīviniyā taṃ sahassabhaṇḍikaṃ datvā brahmacariyavināsaṃ patvā tāya cassa brahmacārirūpaṃ disvā virattākāre dassite ekarattivāseneva nibbinnarūpo attano brahmacariyanivāsaṃ dhanajāniñca saritvā “ayuttaṃ mayā katan”ti vippaṭisārī ahosi. Satthā tassa hetusampattiṃ cittācārañca ñatvā tassa āsannaṭṭhāne attānaṃ dassesi. So satthāraṃ disvā pasannamānaso upasaṅkami, tassa bhagavā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajanto khuraggeyeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.80-84)–
“Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
rathiyaṃ paṭipajjantaṃ, āmodamadadiṃ phalaṃ.
“Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā jhānasukhena phalasukhena vītināmentaṃ eko gihisahāyo upagantvā, “āvuso, tayā ratanabhikkhāya laddhaṃ pabbajanto kiṃ akāsī”ti pucchi; taṃ sutvā thero “idaṃ nāma katan”ti anācikkhitvā mātugāme dosaṃ pakāsetvā attano vītarāgabhāvena aññaṃ byākaronto “sukhaṃ supantī”ti-ādinā gāthādvayamāha;
137. tattha sukhaṃ supanti munayo, ye itthīsu na bajjhareti ye itthīsu visayabhūtāsu nimittabhūtāsu vā rāgabandhanena na bajjhanti, te munayo tapassino saṃyatindriyā sukhaṃ supanti sukhaṃ viharanti, natthi tesaṃ dukkhanti adhippāyo; “supantī”ti hi nidassanamattametaṃ; sadā ve rakkhitabbāsūti ekaṃsena sabbakālaṃ rakkhitabbāsu; itthiyo hi sattabhūmike nippurise pāsāde uparibhūmiyaṃ vasāpetvāpi, kucchiyaṃ pakkhipitvāpi na sakkā rakkhituṃ, tasmā tā kiṭṭhādigāviyo viya sabbakālaṃ rakkhaṇīyā honti; bahucittatāya vā sāmikena vatthālaṅkārānuppadānādinā cittaññathattato sabbakālaṃ rakkhitabbā; sarīrasabhāvaṃ vā mālāgandhādīhi paṭicchādanavasena rakkhitabbacittatāya rakkhitabbāti; yāsu saccaṃ sudullabhanti yāsu saccavacanaṃ laddhuṃ na sakkā, itthiyo hi aggimpi pavisanti, visampi khādanti, satthampi āharanti, ubbandhitvāpi kālaṃ karonti, na pana sacce ṭhātuṃ sakkonti; tasmā evarūpā itthiyo vajjetvā ṭhitā munayo sukhitā vatāti dasseti;
138. idāni yassa appahīnattā evarūpāsu itthīsupi bajjhanti, tassa kāmassa attano suppahīnataṃ accantaniṭṭhitatañca dassento dutiyaṃ gāthamāha; vadhaṃ carimha te kāmāti ambho kāma, tava vadhaṃ accantasamucchedaṃ ariyamaggena carimha, “vadhaṃ carimhase”tipi pāṭho, vadhāya pahānāya maggabrahmacariyaṃ acarimhāti attho; anaṇā dāni te mayanti idāni aggamaggapattito paṭṭhāya iṇabhāvakarāya pahīnattā kāma te anaṇā mayaṃ, na tuyhaṃ iṇaṃ dhārema; avītarāgo hi rāgassa vase vattanato tassa iṇaṃ dhārento viya hoti, vītarāgo pana taṃ atikkamitvā paramena cittissariyena samannāgato; anaṇattā eva gacchāma dāni nibbānaṃ, yattha gantvā na socati yasmiṃ nibbāne gamanahetu sabbaso sokahetūnaṃ abhāvato na socati, taṃ anupādisesanibbānameva idāni gacchāma anupāpuṇāmāti attho;

gotamattheragāthāvaṇṇanā niṭṭhitā;