2. Jotidāsattheragāthāvaṇṇanā

Ye kho teti āyasmato jotidāsattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya gacchantaṃ disvā pasannacitto kāsumārikaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde pādiyatthajanapade vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, jotidāsotissa nāmaṃ ahosi. So viññutaṃ patvā gharamāvasanto ekadivasaṃ mahākassapattheraṃ attano gāme piṇḍāya carantaṃ disvā pasannacitto bhojetvā therassa santike dhammaṃ sutvā attano gāmasamīpe pabbate mahantaṃ vihāraṃ kāretvā theraṃ tattha vāsetvā catūhi paccayehi upaṭṭhahanto therassa dhammadesanāya paṭiladdhasaṃvego pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.51-56)–
“Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.
“Pasannacitto sumano, sire katvāna añjaliṃ;
kāsumārikamādāya, buddhaseṭṭhassadāsahaṃ.
“Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā tīṇi piṭakāni uggahetvā visesato vinayapiṭake sukusalabhāvaṃ patvā dasavassiko parisupaṭṭhāko ca hutvā bahūhi bhikkhūhi saddhiṃ bhagavantaṃ vandituṃ sāvatthiṃ gacchanto antarāmagge addhānaparissamavinodanatthaṃ titthiyānaṃ ārāmaṃ pavisitvā ekamantaṃ nisinno ekaṃ pañcatapaṃ tapantaṃ brāhmaṇaṃ disvā, “kiṃ, brāhmaṇa, aññasmiṃ tapanīye aññaṃ tapatī”ti āha; taṃ sutvā brāhmaṇo kupito, “bho, muṇḍaka, kiṃ aññaṃ tapanīyan”ti āha; thero tassa–
“kopo ca issā paraheṭhanā ca, māno ca sārambhamado pamādo;
taṇhā avijjā bhavasaṅgatī ca, te tappanīyā na hi rūpakhandho”ti.–

Gāthāya dhammaṃ desesi. Taṃ sutvā so brāhmaṇo tasmiṃ titthiyārāme sabbe aññatitthiyā ca therassa santike pabbajiṃsu. Thero tehi saddhiṃ sāvatthiṃ gantvā bhagavantaṃ vanditvā katipāhaṃ tattha vasitvā attano jātibhūmiṃyeva gato dassanatthaṃ upagatesu ñātakesu nānāladdhike yaññasuddhike ovadanto–

143. “Ye kho te veṭhamissena, nānattena ca kammunā;
manusse uparundhanti, pharusūpakkamā janā;
tepi tattheva kīranti, na hi kammaṃ panassati.
144. “Yaṃ karoti naro kammaṃ, kalyāṇaṃ yadi pāpakaṃ;
tassa tasseva dāyādo, yaṃ yaṃ kammaṃ pakubbatī”ti.– Gāthādvayaṃ abhāsi.
Tattha yeti aniyamuddeso. Teti aniyamato eva paṭiniddeso. Padadvayassāpi “janā”ti iminā sambandho. Khoti nipātamattaṃ. Veṭhamissenāti varattakhaṇḍādinā sīsādīsu veṭhadānena. “Vedhamissenā”tipi pāḷi, so evattho. Nānattena ca kammunāti hananaghātanahatthapādādicchedanena khuddakaseḷadānādinā ca nānāvidhena parūpaghātakammena. Manusseti nidassanamattaṃ, tasmā ye keci satteti adhippāyo. Uparundhantīti vibādhenti. Pharusūpakkamāti dāruṇapayogā, kurūrakammantāti attho. Janāti sattā. Tepi tattheva kīrantīti te vuttappakārā puggalā yāhi kammakāraṇāhi aññe bādhiṃsu. Tattheva tāsuyeva kāraṇāsu sayampi kīranti pakkhipīyanti, tathārūpaṃyeva dukkhaṃ anubhavantīti attho. “Tatheva kīrantī”ti ca pāṭho, yathā sayaṃ aññesaṃ dukkhaṃ akaṃsu, tatheva aññehi karīyanti, dukkhaṃ pāpīyantīti attho, kasmā? Na hi kammaṃ panassati kammañhi ekantaṃ upacitaṃ vipākaṃ adatvā na vigacchati, avasesapaccayasamavāye vipaccatevāti adhippāyo.
Idāni “na hi kammaṃ panassatī”ti saṅkhepato vuttamatthaṃ vibhajitvā sattānaṃ kammassakataṃ vibhāvetuṃ “yaṃ karotī”ti gāthaṃ abhāsi. Tassattho yaṃ kammaṃ kalyāṇaṃ kusalaṃ, yadipāpakaṃ akusalaṃ satto karoti, karonto ca tattha yaṃ kammaṃ yathā phaladānasamatthaṃ hoti, tathā pakubbati upacinoti. Tassa tasseva dāyādoti tassa tasseva kammaphalassa gaṇhanato tena tena kammena dātabbavipākassa bhāgī hotīti attho. Tenāha bhagavā– “kammassakā, māṇava, sattā kammadāyādā”ti-ādi (ma. ni. 3.289). Imā gāthā sutvā therassa ñātakā kammassakatāyaṃ patiṭṭhahiṃsūti.

Jotidāsattheragāthāvaṇṇanā niṭṭhitā.