3. Heraññakānittheragāthāvaṇṇanā

Accayanti ahorattāti āyasmato heraññakānittherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto paresaṃ bhatako hutvā jīvanto ekadivasaṃ sujātassa nāma satthusāvakassa paṃsukūlaṃ pariyesantassa upaḍḍhadussaṃ pariccaji. So tena puññakammena tāvatiṃsesu nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalarañño gāmabhojakassa coravosāsakassa putto hutvā nibbatti, heraññakānītissa nāmaṃ ahosi. So vayappatto pitu accayena raññā tasmiṃyeva gāmabhojakaṭṭhāne ṭhapito jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho attano kaniṭṭhassa taṃ ṭhānantaraṃ dāpetvā rājānaṃ āpucchitvā pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.31-40)–
“Padumuttarabhagavato, sujāto nāma sāvako;
paṃsukūlaṃ gavesanto, saṅkāre carate tadā.
“Nagare haṃsavatiyā, paresaṃ bhatako ahaṃ;
upaḍḍhadussaṃ datvāna, sirasā abhivādayiṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Tettiṃsakkhattuṃ devindo, devarajjamakārayiṃ;
sattasattatikkhattuñca, cakkavattī ahosahaṃ.
“Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
upaḍḍhadussadānena, modāmi akutobhayo.
“Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;
khomadussehi chādeyyaṃ, aḍḍhadussassidaṃ phalaṃ.
“Satasahassito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, aḍḍhadussassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano kaniṭṭhabhātaraṃ tato kammato nivattetukāmo tasmiṃyeva kamme abhirataṃ disvā taṃ codento–
145. “accayanti ahorattā, jīvitaṃ uparujjhati;
āyu khīyati maccānaṃ, kunnadīnaṃva odakaṃ.
146. “Atha pāpāni kammāni, karaṃ bālo na bujjhati;
pacchāssa kaṭukaṃ hoti, vipāko hissa pāpako”ti.–

Gāthādvayaṃ abhāsi.

Tattha accayantīti atikkamanti, lahuṃ lahuṃ apagacchantīti attho. Ahorattāti rattindivā. Jīvitaṃ uparujjhatīti jīvitindriyañca khaṇikanirodhavasena nirujjhati. Vuttañhi “khaṇe khaṇe, tvaṃ bhikkhu, jāyasi ca jiyyasi ca miyyasi ca cavasi ca upapajjasi cā”ti. Āyu khīyati maccānanti maritabbasabhāvattā maccāti laddhanāmānaṃ imesaṃ sattānaṃ āyu “yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo”ti (dī. ni. 2.91; saṃ. ni. 2.143; a. ni. 7.74) evaṃ paricchinnakālaparamāyu khīyati khayañca sambhedañca gacchati, yathā kiṃ? Kunnadīnaṃva odakaṃ yathā nāma kunnadīnaṃ pabbateyyānaṃ khuddakanadīnaṃ udakaṃ ciraṃ na tiṭṭhati, lahutaraṃ khīyati, āgatamattaṃyeva vigacchati, evaṃ sattānaṃ āyu lahutaraṃ khīyati khayaṃ gacchati. Ettha ca udakameva “odakan”ti vuttaṃ, yathā manoyeva mānasanti.
Atha pāpāni kammāni, karaṃ bālo na bujjhatīti evaṃ saṃsāre aniccepi samāne bālo lobhavasena vā kodhavasena vā pāpāni kammāni karoti, karontopi na bujjhati, pāpaṃ karonto ca “pāpaṃ karomī”ti abujjhanako nāma natthi, “imassa kammassa evarūpo dukkho vipāko”ti pana ajānanato “na bujjhatī”ti vuttaṃ. Pacchāssa kaṭukaṃ hotīti yadipi pāpassa kammassa āyūhanakkhaṇe “imassa kammassa evarūpo vipāko”ti na bujjhati, tato pacchā pana nirayādīsu nibbattassa assa bālassa kaṭukaṃ aniṭṭhaṃ dukkhameva hoti. Vipāko hissa pāpako yasmā assa pāpakammassa nāma vipāko pāpako nihīno aniṭṭho evāti. Imaṃ pana ovādaṃ sutvā therassa kaniṭṭhabhātā rājānaṃ āpucchitvā pabbajitvā nacirasseva sadatthaṃ nipphādesi.

Heraññakānittheragāthāvaṇṇanā niṭṭhitā.