4. Somamittattheragāthāvaṇṇanā

Parittaṃ dārunti āyasmato somamittattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto buddhaguṇe sutvā pasannamānaso ekadivasaṃ kiṃsukarukkhaṃ pupphitaṃ disvā pupphāni gahetvā satthāraṃ uddissa ākāse khipitvā pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ brāhmaṇakule nibbattitvā somamittoti laddhanāmo tiṇṇaṃ vedānaṃ pāragū hutvā vimalena nāma therena kataparicayattā abhiṇhaṃ tassa santikaṃ gacchanto dhammaṃ sutvā sāsane laddhappasādo pabbajitvā laddhūpasampado vattapaṭivattaṃ pūrento vicarati. Vimalatthero pana kusīto middhabahulo rattindivaṃ vītināmeti. Somamitto “kusītaṃ nāma nissāya ko guṇo”ti taṃ pahāya mahākassapattheraṃ upasaṅkamitvā tassa ovāde ṭhatvā vipassanaṃ paṭṭhapetvā nacirasseva arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.50.25-30)–
“Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;
buddhaseṭṭhaṃ saritvāna, ākāse abhipūjayiṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
“Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.
Arahattaṃ pana patvā vimalattheraṃ ovādena tajjento–
147. “Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;
evaṃ kusītamāgamma, sādhujīvīpi sīdati;
tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
148. “Pavivittehi ariyehi, pahitattehi jhāyibhi;
niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase”ti.– Gāthādvayaṃ abhāsi.
Tattha parittaṃ dārumāruyha, yathā sīde mahaṇṇaveti pesalopi kulaputto kusītaṃ alasapuggalaṃ nissāya sīdati saṃsāre patati, na tassa pāraṃ nibbānaṃ gacchati. Yasmā etadevaṃ, tasmā taṃ adhikusaladhammavasena sīsaṃ anukkhipitvā kucchitaṃ sīdanato kusītaṃ vīriyārambhābhāvato hīnavīriyaṃ puggalaṃ sabbathā vajjeyya, na tassa diṭṭhānugatiṃ āpajjeyyāti attho.
Evaṃ puggalādhiṭṭhānāya gāthāya kosajje ādīnavaṃ dassetvā idāni vīriyārambhe ānisaṃse dassetuṃ “pavivittehī”ti-ādi vuttaṃ. Tassattho ye pana kāyavivekasambhavena pavivittā, tato eva kilesehi ārakattā ariyā, nibbānaṃ patipesitattatāya pahitattā ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyino, sabbakālaṃ paggahitavīriyatāya āraddhavīriyā, lokiyalokuttarabhedāya paññāya samannāgatattā paṇḍitā, tehiyeva saha āvaseyya sadatthaṃ nipphādetukāmo saṃvaseyyāti. Taṃ sutvā vimalatthero saṃviggamānaso vipassanaṃ paṭṭhapetvā sadatthaṃ ārādhesi. Svāyamattho parato āgamissati.

Somamittattheragāthāvaṇṇanā niṭṭhitā.