5. Sabbamittattheragāthāvaṇṇanā

Jano janamhi sambaddhoti āyasmato sabbamittattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito dvānavute kappe tissassa bhagavato kāle nesādakule nibbattitvā vanacāriko hutvā vane mige vadhitvā maṃsaṃ khādanto jīvati. Athassa bhagavā anuggaṇhanatthaṃ vasanaṭṭhānasamīpe tīṇi padacetiyāni dassetvā pakkāmi. So atītakāle sammāsambuddhesu kataparicayattā cakkaṅkitāni disvā pasannamānaso koraṇḍapupphehi pūjaṃ katvā tena puññakammena tāvatiṃsabhavane nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthinagare brāhmaṇakule nibbatti, sabbamittotissa nāmaṃ ahosi. So viññutaṃ patto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto vassaṃ upagantvā vuṭṭhavasso bhagavantaṃ vandituṃ sāvatthiṃ gacchanto antarāmagge māgavikehi oḍḍite pāse migapotakaṃ baddhaṃ addasa. Mātā panassa migī pāsaṃ appaviṭṭhāpi puttasinehena dūraṃ na gacchati, maraṇabhayena pāsasamīpampi na upagacchati migapotako ca bhīto ito cito ca parivattento karuṇaṃ vilapati, taṃ disvā thero “aho sattānaṃ snehahetukaṃ dukkhan”ti gacchanto tato paraṃ sambahule core ekaṃ purisaṃ jīvagāhaṃ gahetvā palālaveṇiyā sarīraṃ veṭhetvā jhāpente, tañca mahāviravaṃ viravantaṃ disvā tadubhayaṃ nissāya sañjātasaṃvego tesaṃ corānaṃ suṇantānaṃyeva–
149. “Jano janamhi sambaddho, janamevassito jano;
jano janena heṭhīyati, heṭheti ca jano janaṃ.
150. “Ko hi tassa janenattho, janena janitena vā;
janaṃ ohāya gacchaṃ taṃ, heṭhayitvā bahuṃ janan”ti.– Gāthādvayaṃ abhāsi.
Tattha janoti andhabālajano. Janamhīti aññe jane. Sambaddhoti taṇhābandhanena baddho. “Ayaṃ me putto, mātā”ti-ādinā paṭibaddho. Ayameva vā pāṭho, “ime maṃ posenti, ahaṃ ime nissāya jīvāmī”ti paṭibaddhacittoti attho. Janamevassito janoti “ayaṃ me putto, dhītā”ti-ādinā aññameva janaṃ añño jano assito taṇhāya allīno pariggayha ṭhito. Jano janena heṭhīyati, heṭheti ca jano jananti kammassakatāya yathābhūtāvabodhassa ca abhāvato ajjhupekkhanaṃ akatvā lobhavasena yathā jano janaṃ assito, evaṃ dosavasena jano janena heṭhīyati vibādhīyati. “Tayidaṃ mayhaṃva upari heṭhanaphalavasena paripatissatī”ti ajānanto heṭheti ca jano janaṃ.
Ko hi tassa janenatthoti tassa aññajanassa aññena janena taṇhāvasena assitena dosavasena heṭhitena vā ko attho. Janena janitena vāti mātāpitā hutvā tena aññena janena janitena vā ko attho. Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā bahuṃ jananti yasmā saṃsāre carato janassa ayamevānurūpā paṭipatti, tasmā taṃ janaṃ, tassa ca bādhikā yā sā taṇhā ca, yo ca so doso eva bahuṃ janaṃ bādhayitvā ṭhito, tañca ohāya sabbaso pahāya pariccajitvā gacchaṃ, tehi anupaddutaṃ ṭhānaṃ gaccheyyaṃ pāpuṇeyyanti attho. Evaṃ pana vatvā thero tāvadeva vipassanaṃ ussukkāpetvā arahattamapāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.15-24)–
“Vanakammiko pure āsiṃ, pitumātumatenahaṃ;
pasumārena jīvāmi, kusalaṃ me na vijjati.
“Mama āsayasāmantā, tisso lokagganāyako;
padāni tīṇi dassesi, anukampāya cakkhumā.
“Akkante ca pade disvā, tissanāmassa satthuno;
haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.
“Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;
sakosakaṃ gahetvāna, padaseṭṭhamapūjayiṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
koraṇḍakachavi homi, suppabhāso bhavāmahaṃ.
“Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
te pana corā therassa santike dhammaṃ sutvā saṃvegajātā pabbajitvā dhammānudhammaṃ paṭipajjiṃsūti;

sabbamittattheragāthāvaṇṇanā niṭṭhitā;