10. Sirimattheragāthāvaṇṇanā

Pare ca naṃ pasaṃsantīti āyasmato sirimattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato pāramiyo pūretvā tusitabhavane ṭhitakāle brāhmaṇakule nibbattitvā viññutaṃ patto tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sakkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo nekkhammajjhāsayatāya kāme pahāya tāpasapabbajjaṃ pabbajitvā caturāsītisahassaparimāṇena tāpasagaṇena parivuto himavantappadese devatābhinimmite assame jhānābhiññāyo nibbattetvā vasanto purimabuddhesu katādhikāratāya lakkhaṇamantesu āgataniyāmena ca buddhaguṇe anussaritvā atīte buddhe uddissa aññatarasmiṃ nadīnivattane pulinacetiyaṃ katvā pūjāsakkārābhirato ahosi. Taṃ disvā tāpasā, “kaṃ uddissa ayaṃ pūjāsakkāro karīyatī”ti pucchiṃsu. So tesaṃ lakkhaṇamante āharitvā tattha āgatāni mahāpurisalakkhaṇāni vibhajitvā tadanusārena attano bale ṭhatvā buddhaguṇe kittesi. Taṃ sutvā tepi tāpasā pasannamānasā tato paṭṭhāya sammāsambuddhaṃ uddissa thūpapūjaṃ karontā viharanti.
Tena ca samayena padumuttarabodhisatto tusitakāyā cavitvā mātukucchiṃ okkanto hoti. Carimabhave dvattiṃsa pubbanimittāni pāturahesuṃ sabbe ca acchariyabbhūtadhammā. Tāpaso tāni antevāsikānaṃ dassetvā bhiyyosomattāya sammāsambuddhesu tesaṃ pasādaṃ vaḍḍhetvā kālaṃ katvā brahmaloke nibbattitvā tehi attano sarīrassa pūjāya karīyamānāya dissamānarūpo āgantvā, “ahaṃ tumhākaṃ ācariyo brahmaloke nibbatto, tumhe appamattā pulinacetiyapūjamanuyuñjatha, bhāvanāya ca yuttappayuttā hothā”ti vatvā brahmalokameva gato.
Evaṃ so devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatti, tassa jātadivasato paṭṭhāya tasmiṃ kule sirisampattiyā vaḍḍhamānattā sirimātveva nāmaṃ akaṃsu. Tassa padasā gamanakāle kaniṭṭhabhātā nibbatti, tassa “ayaṃ siriṃ vaḍḍhento jāto”ti sirivaḍḍhoti nāmaṃ akaṃsu. Te ubhopi jetavanappaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddhā pabbajiṃsu. Tesu sirivaḍḍho na tāva uttarimanussadhammassa lābhī ahosi, catunnaṃ paccayānaṃ lābhī, gahaṭṭhapabbajitānaṃ sakkato garukato, sirimatthero pana pabbajitakālato paṭṭhāya tādisena kammacchiddena appalābhī ahosi bahujanāsambhāvito, samathavipassanāsu kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.111-147)–
“Pabbate himavantamhi, devalo nāma tāpaso;
tattha me caṅkamo āsi, amanussehi māpito.
“Jaṭābhārena bharito, kamaṇḍaludharo sadā;
uttamatthaṃ gavesanto, vipinā nikkhamiṃ tadā.
“Cullāsītisahassāni, sissā mayhaṃ upaṭṭhahuṃ;
sakakammābhipasutā, vasanti vipine tadā.
“Assamā abhinikkhamma, akaṃ pulinacetiyaṃ;
nānāpupphaṃ samānetvā, taṃ cetiyamapūjayiṃ.
“Tattha cittaṃ pasādetvā, assamaṃ pavisāmahaṃ;
sabbe sissā samāgantvā, etamatthaṃ pucchiṃsu maṃ.
“Pulinena kato thūpo, yaṃ tvaṃ deva namassasi;
mayampi ñātumicchāma, puṭṭho ācikkha no tuvaṃ.
“Niddiṭṭhā nu mantapade, cakkhumanto mahāyasā;
te kho ahaṃ namassāmi, buddhaseṭṭhe mahāyase.
“Kīdisā te mahāvīrā, sabbaññū lokanāyakā;
kathaṃvaṇṇā kathaṃsīlā, kīdisā te mahāyasā.
“Bāttiṃsalakkhaṇā buddhā, cattālīsadijāpi ca;
nettā gopakhumā tesaṃ, jiñjukā phalasannibhā.
“Gacchamānā ca te buddhā, yugamattañca pekkhare;
na tesaṃ jāṇu nadati, sandhisaddo na suyyati.
“Gacchamānā ca sugatā, uddharantāva gacchare;
paṭhamaṃ dakkhiṇaṃ pādaṃ, buddhānaṃ esa dhammatā.
“Asambhītā ca te buddhā, migarājāva kesarī;
nevukkaṃsenti attānaṃ, no ca vambhenti pāṇinaṃ.
“Mānāvamānato muttā, samā sabbesu pāṇisu;
anattukkaṃsakā buddhā, buddhānaṃ esa dhammatā.
“Uppajjantā ca sambuddhā, ālokaṃ dassayanti te;
chappakāraṃ pakampenti, kevalaṃ vasudhaṃ imaṃ.
“Passanti nirayañcete, nibbāti nirayo tadā;
pavassati mahāmegho, buddhānaṃ esa dhammatā.
“Īdisā te mahānāgā, atulā ca mahāyasā;
vaṇṇato anatikkantā, appameyyā tathāgatā.
“Anumodiṃsu me vākyaṃ, sabbe sissā sagāravā;
tathā ca paṭipajjiṃsu, yathāsatti yathābalaṃ.
“Paṭipūjenti pulinaṃ, sakakammābhilāsino;
saddahantā mama vākyaṃ, buddhasakkatamānasā.
“Tadā cavitvā tusitā, devaputto mahāyaso;
uppajji mātukucchimhi, dasasahassi kampatha.
“Assamassāvidūramhi, caṅkamamhi ṭhito ahaṃ;
sabbe sissā samāgantvā, āgacchuṃ mama santike.
“Usabhova mahī nadati, migarājāva kūjati;
susumārova saḷati, kiṃ vipāko bhavissati.
“Yaṃ pakittemi sambuddhaṃ, sikatāthūpasantike;
so dāni bhagavā satthā, mātukucchimupāgami.
“Tesaṃ dhammakathaṃ vatvā, kittayitvā mahāmuniṃ;
uyyojetvā sake sisse, pallaṅkamābhujiṃ ahaṃ.
“Balañca vata me khīṇaṃ, byādhinā paramena taṃ;
buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato ahaṃ.
“Sabbe sissā samāgantvā, akaṃsu citakaṃ tadā;
kaḷevarañca me gayha, citakaṃ abhiropayuṃ.
“Citakaṃ parivāretvā, sīse katvāna añjaliṃ;
sokasallaparetā te, vikkandiṃsu samāgatā.
“Tesaṃ lālappamānānaṃ, agamaṃ citakaṃ tadā;
ahaṃ ācariyo tumhaṃ, mā socittha sumedhasā.
“Sadatthe vāyameyyātha, rattindivamatanditā;
mā vo pamattā ahuttha, khaṇo vo paṭipādito.
“Sake sissenusāsitvā, devalokaṃ punāgamiṃ;
aṭṭhārasa ca kappāni, devaloke ramāmahaṃ.
“Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ;
anekasatakkhattuñca, devarajjamakārayiṃ.
“Avasesesu kappesu, vokiṇṇo saṃsariṃ ahaṃ;
duggatiṃ nābhijānāmi, uppādassa idaṃ phalaṃ.
“Yathā komudike māse, bahū pupphanti pādapā;
tathevāhampi samaye, pupphitomhi mahesinā.
“Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
“Satasahassito kappe, yaṃ buddhamabhikittayiṃ;
duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiññañhi samānaṃ āyasmantaṃ sirimattheraṃ “ariyo”ti ajānantā puthujjanā bhikkhū sāmaṇerā ca appalābhitāya lokassa anabhigatabhāvena asambhāventā yaṃkiñci kathetvā garahanti; sirivaḍḍhattheraṃ pana paccayānaṃ lābhibhāvena lokassa sakkatagarukatabhāvato sambhāventā pasaṃsanti; thero “avaṇṇārahassa nāma vaṇṇabhaṇanaṃ, vaṇṇārahassa ca avaṇṇabhaṇanaṃ assa puthujjanabhāvassa doso”ti puthujjanabhāvañca garahanto–
159. “pare ca naṃ pasaṃsanti, attā ce asamāhito;
moghaṃ pare pasaṃsanti, attā hi asamāhito.
160. “Pare ca naṃ garahanti, attā ce susamāhito;
moghaṃ pare garahanti, attā hi susamāhito”ti.
– Gāthādvayamabhāsi.
Tattha pareti attato aññe pare nāma, idha pana paṇḍitehi aññe bālā pareti adhippetā. Tesañhi ajānitvā apariyogāhetvā bhāsanato garahā viya pasaṃsāpi appamāṇabhūtā. Nanti naṃ puggalaṃ. Pasaṃsantīti aviddasubhāvena taṇhāvipannatāya vā, atha vā abhūtaṃyeva puggalaṃ “asuko bhikkhu jhānalābhī, ariyo”ti vā abhūtaguṇaropanena kittenti abhitthavanti. Yo panettha ca-saddo, so attūpanayattho. Tena pare naṃ puggalaṃ pasaṃsanti ca, tañca kho tesaṃ pasaṃsanamattaṃ, na pana tasmiṃ pasaṃsāya vatthu atthīti imamatthaṃ dasseti. Attā ce asamāhitoti yaṃ puggalaṃ pare pasaṃsanti, so ce sayaṃ asamāhito maggasamādhinā phalasamādhinā upacārappanāsamādhimatteneva vā na samāhito, samādhānassa paṭipakkhabhūtānaṃ kilesānaṃ appahīnattā vikkhitto vibbhantacitto hoti ceti attho. “Asamāhito”ti ca etena samādhinimittānaṃ guṇānaṃ abhāvaṃ dasseti. Moghanti bhāvanapuṃsakaniddeso “visamaṃ candimasūriyā parivattantī”ti-ādīsu viya. Pare pasaṃsantīti ye taṃ asamāhitaṃ puggalaṃ pasaṃsanti, te moghaṃ mudhā amūlakaṃ pasaṃsanti. Kasmā? Attā hi asamāhito yasmā tassa puggalassa cittaṃ asamāhitaṃ, tasmāti attho.
Dutiyagāthāyaṃ garahantīti attano aviddasubhāvena dosantarāya vā ariyaṃ jhānalābhiñca samānaṃ “asuko bhikkhu jāgariyaṃ nānuyuñjati antamaso goduhanamattampi kālaṃ kevalaṃ kāyadaḷhibahulo niddārāmo bhassārāmo saṅgaṇikārāmo viharatī”ti-ādinā appaṭipajjamānatāvibhāvanena vā guṇaparidhaṃsanena vā garahanti nindanti, upakkosanti vāti attho. Sesaṃ paṭhamagāthāya vuttapariyāyena veditabbaṃ. Evaṃ therena imāhi gāthāhi attano nikkilesabhāve sirivaḍḍhassa ca sakilesabhāve pakāsite taṃ sutvā sirivaḍḍho saṃvegajāto vipassanaṃ paṭṭhapetvā nacirasseva sadatthaṃ paripūresi, garahakapuggalā ca theraṃ khamāpesuṃ.

Sirimattheragāthāvaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.