3. Tatiyavaggo

1. Uttarattheragāthāvaṇṇanā

Khandhā mayā pariññātāti āyasmato uttarattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane laddhappasādo hutvā upāsakattaṃ paṭivedesi. So satthari parinibbute attano ñātake sannipātetvā bahuṃ pūjāsakkāraṃ sambharitvā dhātupūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete brāhmaṇakule nibbattitvā uttaroti laddhanāmo vayappatto kenacideva karaṇīyena sāvatthiṃ gato kaṇḍambamūle kataṃ yamakapāṭihāriyaṃ disvā pasīditvā puna kāḷakārāmasuttadesanāya (a. ni. 4.24) abhivaḍḍhamānasaddho pabbajitvā satthārā saddhiṃ rājagahaṃ gantvā upasampajjitvā tattheva vasanto vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.106-110)–
“Nibbute lokanāthamhi, siddhatthe lokanāyake;
mama ñātī samānetvā, dhātupūjaṃ akāsahaṃ.
“Catunnavutito kappe, yaṃ dhātumabhipūjayiṃ;
duggatiṃ nābhijānāmi, dhātupūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā satthari sāvatthiyaṃ viharante buddhupaṭṭhānatthaṃ rājagahato sāvatthiṃ upagato bhikkhūhi “kiṃ, āvuso, pabbajjākiccaṃ tayā matthakaṃ pāpitan”ti puṭṭho aññaṃ byākaronto–
161. “khandhā mayā pariññātā, taṇhā me susamūhatā;
bhāvitā mama bojjhaṅgā, patto me āsavakkhayo.
162. “Sohaṃ khandhe pariññāya, abbahitvāna jāliniṃ;
bhāvayitvāna bojjhaṅge, nibbāyissaṃ anāsavo”ti.– Gāthādvayaṃ abhāsi.
Tattha khandhāti pañcupādānakkhandhā. Pariññātāti “idaṃ dukkhaṃ, na ito bhiyyo”ti paricchijja ñātā bhāvitā. Tena dukkhassa ariyasaccassa pariññābhisamayamāha. Taṇhāti tasati paritasatīti taṇhā. Susamūhatāti samugghāṭitā. Etena samudayasaccassa pahānābhisamayaṃ vadati. Bhāvitā mama bojjhaṅgāti bodhisaṅkhātāya sati-ādidhammasāmaggiyā, taṃsamaṅgino vā bodhisaṅkhātassa ariyapuggalassa aṅgāti bojjhaṅgā. Satidhammavicayavīriyapītipassaddhisamādhi-upekkhāsaṅkhātā maggapariyāpannā dhammā mayā bhāvitā uppāditā vaḍḍhitā. Bojjhaṅgaggahaṇeneva cettha taṃsahacaritatāya sabbe maggadhammā, sabbe ca bodhipakkhiyadhammā gahitāti daṭṭhabbā. Eteneva maggasaccassa bhāvanābhisamayaṃ dasseti. Patto me āsavakkhayoti kāmāsavādayo āsavā khīyanti etthāti āsavakkhayoti laddhanāmo asaṅkhatadhammo mayā patto adhigato. Etena nirodhasaccassa sacchikiriyābhisamayaṃ katheti. Ettāvatā attano sa-upādisesanibbānasampattiṃ dasseti.
Idāni pana anupādisesanibbānasampattiṃ dassento “sohan”ti-ādinā dutiyaṃ gāthamāha. Tassattho– sohaṃ evaṃ vuttanayena khandhe pariññāya parijānitvā, tathā parijānanto eva saka-attabhāvapara-attabhāvesu ajjhattikabāhirāyatanesu atītādibhedabhinnesu saṃsibbanākāraṃ punappunaṃ pavattisaṅkhātaṃ jālaṃ etassa atthīti jālinīti laddhanāmaṃ taṇhaṃ abbahitvāna mama cittasantānato uddharitvā, tathā naṃ uddharantoyeva vuttappabhede bojjhaṅge bhāvayitvāna te bhāvanāpāripūriṃ pāpetvā tato eva anāsavo hutvā ṭhito idāni carimakacittanirodhena anupādāno viya jātavedo nibbāyissaṃ parinibbāyissāmīti.

Uttarattheragāthāvaṇṇanā niṭṭhitā.