2. Bhaddajittheragāthāvaṇṇanā

Panādo nāma so rājāti āyasmato bhaddajittherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ vijjāsippesu pāraṃ gantvā kāme pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane assamaṃ kāretvā vasanto ekadivasaṃ satthāraṃ ākāsena gacchantaṃ disvā pasannamānaso añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ ñatvā ākāsato otari. Otiṇṇassa pana bhagavato madhuñca bhisamuḷālañca sappiñca khīrañca upanāmesi, tassa taṃ bhagavā anukampaṃ upādāya paṭiggahetvā anumodanaṃ vatvā pakkāmi. So tena puññakammena tusite nibbatto tattha yāvatāyukaṃ ṭhatvā tato aparāparaṃ sugatīsuyeva saṃsaranto vipassissa bhagavato kāle mahaddhano seṭṭhi hutvā aṭṭhasaṭṭhibhikkhusahassaṃ bhojetvā ticīvarena acchādesi.
Evaṃ bahuṃ kusalaṃ katvā devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cavitvā manussesu uppanno buddhasuññe loke pañca paccekabuddhasatāni catūhi paccayehi upaṭṭhahitvā tato cuto rājakule nibbattitvā rajjaṃ anusāsanto puttaṃ paccekabodhiṃ adhigantvā ṭhitaṃ upaṭṭhahitvā tassa parinibbutassa dhātuyo gahetvā cetiyaṃ katvā pūjesi. Evaṃ tattha tattha tāni puññāni katvā imasmiṃ buddhuppāde bhaddiyanagare asītikoṭivibhavassa bhaddiyaseṭṭhissa ekaputtako hutvā nibbatti, bhaddajītissa nāmaṃ ahosi. Tassa kira issariyabhogaparivārādisampatti carimabhave bodhisattassa viya ahosi.
Tadā satthā sāvatthiyaṃ vassaṃ vasitvā bhaddajikumāraṃ saṅgaṇhituṃ mahatā bhikkhusaṅghena saddhiṃ bhaddiyanagaraṃ gantvā jātiyāvane vasi tassa ñāṇaparipākaṃ āgamayamāno. Sopi upari pāsāde nisinno sīhapañjaraṃ vivaritvā olokento bhagavato santike dhammaṃ sotuṃ gacchantaṃ mahājanaṃ disvā “katthāyaṃ mahājano gacchatī”ti pucchitvā taṃ kāraṇaṃ sutvā sayampi mahatā parivārena satthu santikaṃ gantvā dhammaṃ suṇanto sabbābharaṇapaṭimaṇḍitova sabbakilese khepetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.56.98-116)–
“Oggayha yaṃ pokkharaṇiṃ, nānākuñjarasevitaṃ;
uddharāmi bhisaṃ tattha, ghāsahetu ahaṃ tadā.
“Bhagavā tamhi samaye, padumuttarasavhayo;
rattambaradharo buddho, gacchate anilañjase.
“Dhunanto paṃsukūlāni, saddaṃ assosahaṃ tadā;
uddhaṃ nijjhāyamānohaṃ, addasaṃ lokanāyakaṃ.
“Tattheva ṭhitako santo, āyāciṃ lokanāyakaṃ;
madhuṃ bhisehi sahitaṃ, khīraṃ sappiṃ muḷālikaṃ.
“Paṭiggaṇhātu me buddho, anukampāya cakkhumā;
tato kāruṇiko satthā, orohitvā mahāyaso.
“Paṭiggaṇhi mamaṃ bhikkhaṃ, anukampāya cakkhumā;
paṭiggahetvā sambuddho, akā me anumodanaṃ.
“Sukhī hotu mahāpuñña, gati tuyhaṃ samijjhatu;
iminā bhisadānena, labhassu vipulaṃ sukhaṃ.
“Idaṃ vatvāna sambuddho, jalajuttamanāmako;
bhikkhamādāya sambuddho, ākāsenāgamā jino.
“Tato bhisaṃ gahetvāna, āgacchiṃ mama assamaṃ;
bhisaṃ rukkhe laggetvāna, mama dānaṃ anussariṃ.
“Mahāvāto uṭṭhahitvā, sañcālesi vanaṃ tadā;
ākāso abhinādittha, asanī ca phalī tadā.
“Tato me asanīpāto, matthake nipatī tadā;
sohaṃ nisinnako santo, tattha kālaṅkato ahaṃ.
“Puññakammena saññutto, tusitaṃ upapajjahaṃ;
kaḷevaraṃ me patitaṃ, devaloke ramāmahaṃ.
“Chaḷasītisahassāni nāriyo samalaṅkatā;
sāyaṃ pātaṃ upaṭṭhanti, bhisadānassidaṃ phalaṃ.
“Manussayonimāgantvā, sukhito homahaṃ tadā;
bhoge me ūnatā natthi, bhisadānassidaṃ phalaṃ.
“Anukampitako tena, devadevena tādinā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
“Satasahassito kappe, yaṃ bhisaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahatte pana tena adhigate satthā bhaddiyaseṭṭhiṃ āmantesi– “tava putto alaṅkatapaṭiyatto dhammaṃ suṇanto arahatte patiṭṭhāsi, tenassa idāneva pabbajituṃ yuttaṃ, no ce pabbajati, parinibbāyissatī”ti; seṭṭhi “na mayhaṃ puttassa daharasseva sato parinibbānena kiccaṃ atthi, pabbājetha nan”ti āha; taṃ satthā pabbājetvā upasampādetvā tattha sattāhaṃ vasitvā koṭigāmaṃ pāpuṇi, so ca gāmo gaṅgātīre; koṭigāmavāsino buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattesuṃ; bhaddajitthero satthārā anumodanāya āraddhamattāya bahigāmaṃ gantvā “gaṅgātīre maggasamīpe satthu āgatakāle vuṭṭhahissāmī”ti samāpattiṃ samāpajjitvā nisīdi; mahātheresu āgacchantesupi avuṭṭhahitvā satthu āgatakāleyeva vuṭṭhahi; puthujjanabhikkhū, “ayaṃ adhunā pabbajito mahātheresu āgacchantesu mānatthaddho hutvā na vuṭṭhāsī”ti ujjhāyiṃsu; koṭigāmavāsino satthu bhikkhusaṅghassa ca bahū nāvāsaṅghāṭe bandhiṃsu, satthā “handassa ānubhāvaṃ pakāsemī”ti nāvāsaṅghāṭe ṭhatvā, “kahaṃ, bhaddajī”ti pucchi; bhaddajitthero “esohaṃ, bhante”ti satthāraṃ upasaṅkamitvā añjaliṃ katvā aṭṭhāsi; satthā, “ehi, bhaddaji, amhehi saddhiṃ ekanāvaṃ abhiruhā”ti; so uppatitvā satthu ṭhitanāvāyaṃ aṭṭhāsi; satthā gaṅgāmajjhaṃ gatakāle, “bhaddaji, tayā mahāpanādarājakāle ajjhāvuṭṭharatanapāsādo kahan”ti āha; “imasmiṃ ṭhāne nimuggo”ti; “tena hi, bhaddaji, sabrahmacārīnaṃ kaṅkhaṃ chindā”ti; tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena gantvā pāsādathūpikaṃ pādaṅgulantarena sannirumbhitvā pañcavīsatiyojanaṃ pāsādaṃ gahetvā ākāse uppati, uppatanto ca paññāsa yojanāni pāsādaṃ udakato ukkhipi; athassa purimabhave ñātakā pāsādagatena lobhena macchakacchapamaṇḍūkā hutvā tasmiṃ pāsāde uṭṭhahante parivattitvā udake patiṃsu; satthā te patante disvā “ñātakā te, bhaddaji, kilamantī”ti āha; thero satthu vacanena pāsādaṃ vissajjesi; pāsādo yathāṭhāne eva patiṭṭhahi; satthā pāraṅgato bhikkhūhi “kadā, bhante, bhaddajittherena ayaṃ pāsādo ajjhāvuṭṭho”ti puṭṭho mahāpanādajātakaṃ (jā. 1.3.40-41) kathetvā mahājanaṃ dhammāmataṃ pāyesi; thero pana attano ajjhāvuṭṭhapubbaṃ suvaṇṇapāsādaṃ dassetvā–
163. “panādo nāma so rājā, yassa yūpo suvaṇṇayo;
tiriyaṃ soḷasubbedho, ubbhamāhu sahassadhā.
164. “Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;
anaccuṃ tattha gandhabbā, cha sahassāni sattadhā”ti.–

Dvīhi gāthāhi vaṇṇento aññaṃ byākāsi.

Tattha panādo nāma so rājāti atīte panādo nāma so rājā ahosīti attabhāva-antarahitatāya attānaṃ paraṃ viya niddisati. So eva hi rajje ṭhitakālato paṭṭhāya sadā ussāhasampatti-ādinā mahatā rājānubhāvena mahatā ca kittisaddena samannāgatattā “rājā mahāpanādo”ti paññāyittha. Yassa yūpo suvaṇṇayoti yassa rañño ayaṃ yūpo pāsādo suvaṇṇamayo. Tiriyaṃ soḷasubbedhoti vitthārato soḷasakaṇḍapātappamāṇo. So pana aḍḍhayojanamatto hoti. Ubbhāmāhu sahassadhāti ubbhaṃ uccaṃ evamassa pāsādassa sahassadhā sahassakaṇḍappamāṇamāhu. So pana yojanato pañcavīsatiyojanappamāṇo hoti. Keci panettha gāthāsukhatthaṃ “āhū”ti dīghaṃ kataṃ. Āhu ahosīti atthaṃ vadanti.
Sahassakaṇḍoti sahassabhūmiko. Satageṇḍūti anekasataniyyūhako. Dhajālūti tattha tattha niyyūhasikharādīsu patiṭṭhāpitehi yaṭṭhidhajapaṭākadhajādidhajehi sampanno. Haritāmayoti cāmīkarasuvaṇṇamayo. Keci pana “haritajātimaṇisarikkhako”ti vadanti Gandhabbāti naṭā. Cha sahassāni sattadhāti chamattāni gandhabbasahassāni sattadhā tassa pāsādassa sattasu ṭhānesu rañño abhiramāpanatthaṃ nacciṃsūti attho. Te evaṃ naccantāpi rājānaṃ hāsetuṃ nāsakkhiṃsu. Atha sakko devarājā devanaṭe pesetvā samajjaṃ kāresi, tadā rājā hasīti.

Bhaddajittheragāthāvaṇṇanā niṭṭhitā.