4. Valliyattheragāthāvaṇṇanā

Yaṃ kiccaṃ daḷhavīriyenāti-ādikā āyasmato valliyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto vijjāsippesu nipphattiṃ gato asītikoṭivibhavaṃ pahāya tāpasapabbajjaṃ pabbajitvā pabbatapāde araññāyatane ekissā nadiyā tīre assamaṃ kāretvā viharanto attano anuggaṇhanatthaṃ upagataṃ satthāraṃ disvā pasannamānaso ajinacammaṃ pattharitvā adāsi Tattha nisinnaṃ bhagavantaṃ pupphehi ca candanena ca pūjetvā ambaphalāni datvā pañcapatiṭṭhitena vandi. Tassa bhagavā nisinnāsanasampattiṃ pakāsento anumodanaṃ vatvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ brāhmaṇakule nibbattitvā “kaṇhamitto”ti laddhanāmo vayappatto satthu vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho mahākaccānattherassa santike pabbaji. So mandapañño dandhaparakkamo ca hutvā ciraṃ kālaṃ viññuṃ sabrahmacāriṃ nissāyeva vasati. Bhikkhū “yathā nāma valli rukkhādīsu kiñci anissāya vaḍḍhituṃ na sakkoti, evamayampi kañci paṇḍitaṃ anissāya vaḍḍhituṃ na sakkotī”ti valliyotveva samudācariṃsu. Aparabhāge pana veṇudattattheraṃ upasaṅkamitvā tassa ovāde ṭhatvā sato sampajāno hutvā viharanto ñāṇassa paripākaṃ gatattā paṭipattikkamaṃ theraṃ pucchanto–
167. “Yaṃ kiccaṃ daḷhavīriyena, yaṃ kiccaṃ boddhumicchatā;
karissaṃ nāvarajjhissaṃ, passa vīriyaṃ parakkamaṃ.
168. “Tvañca me maggamakkhāhi, añjasaṃ amatogadhaṃ;
ahaṃ monena monissaṃ, gaṅgāsotova sāgaran”ti.– Gāthādvayaṃ abhāsi.
Tattha yaṃ kiccaṃ daḷhavīriyenāti daḷhena vīriyena thirena parakkamena, daḷhavīriyena vā purisadhorayhena yaṃ kiccaṃ kātabbaṃ paṭipajjitabbaṃ. Yaṃ kiccaṃ boddhumicchatāti cattāri ariyasaccāni nibbānameva vā boddhuṃ bujjhituṃ icchantena paṭivijjhitukāmena yaṃ kiccaṃ karaṇīyaṃ. Karissaṃ nāvarajjhissanti tamahaṃ dāni karissaṃ na virādhessaṃ, yathānusiṭṭhaṃ paṭipajjissāmi. Passa vīriyaṃ parakkamanti yathā paṭipajjamāne dhamme vidhinā īraṇato “vīriyaṃ”, paraṃ paraṃ ṭhānaṃ akkamanato “parakkamo”ti ca laddhanāmaṃ sammāvāyāmaṃ passa na saddhamevāti attano kattukāmataṃ dasseti.
Tvañcāti kammaṭṭhānadāyakaṃ kalyāṇamittaṃ ālapati. Meti mayhaṃ. Maggamakkhāhīti ariyamaggaṃ kathehi, lokuttaramaggasampāpakaṃ catusaccakammaṭṭhānaṃ kathehīti attho. Añjasanti ujukaṃ majjhimapaṭipadābhāvena antadvayassa anupagamanato. Amate nibbāne sampāpakabhāvena patiṭṭhitattā amatogadhaṃ. Monenāti ñāṇena maggapaññāya. Monissanti jānissaṃ nibbānaṃ paṭivijjhissaṃ pāpuṇissaṃ. Gaṅgāsotova sāgaranti yathā gaṅgāya soto sāgaraṃ samuddaṃ avirajjhanto ekaṃsato ogāhati, evaṃ “ahaṃ kammaṭṭhānaṃ anuyuñjanto maggañāṇena nibbānaṃ adhigamissāmi, tasmā taṃ kammaṭṭhānaṃ me ācikkhathā”ti theraṃ kammaṭṭhānaṃ yāci.
Taṃ sutvā veṇudattatthero tassa kammaṭṭhānaṃ adāsi. Sopi kammaṭṭhānaṃ anuyuñjanto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.75-105)–
“Pañca kāmaguṇe hitvā, piyarūpe manorame;
asīti koṭiyo hitvā, pabbajiṃ anagāriyaṃ.
“Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;
vacīduccaritaṃ hitvā, nadīkūle vasāmahaṃ.
“Ekakaṃ maṃ viharantaṃ, buddhaseṭṭho upāgami;
nāhaṃ jānāmi buddhoti, akāsiṃ paṭisanthāraṃ.
“Karitvā paṭisanthāraṃ, nāmagottamapucchahaṃ;
devatānusi gandhabbo, adu sakko purindado.
“Ko vā tvaṃ kassa vā putto, mahābrahmā idhāgato;
virocesi disā sabbā, udayaṃ sūriyo yathā.
“Sahassārāni cakkāni, pāde dissanti mārisa;
ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ.
“Nāmagottaṃ pavedehi, saṃsayaṃ apanehi me;
namhi devā na gandhabbo, namhi sakko purindado.
“Brahmabhāvo ca me natthi, etesaṃ uttamo ahaṃ;
atīto visayaṃ tesaṃ, dālayiṃ kāmabandhanaṃ.
“Sabbe kilese jhāpetvā, patto sambodhimuttamaṃ;
tassa vācaṃ suṇitvāhaṃ, idaṃ vacanamabraviṃ.
“Yadi buddhosi sabbaññū, nisīda tvaṃ mahāmune;
tamahaṃ pūjayissāmi, dukkhassantakaro tuvaṃ.
“Pattharitvājinacammaṃ adāsi satthuno ahaṃ;
nisīdi tattha bhagavā, sīhova girigabbhare.
“Khippaṃ pabbatamāruyha, ambassa phalamaggahiṃ;
sālakalyāṇikaṃ pupphaṃ, candanañca mahārahaṃ.
“Khippaṃ paggayha taṃ sabbaṃ, upetvā lokanāyakaṃ;
phalaṃ buddhassa datvāna, sālapupphamapūjayiṃ.
“Candanaṃ anulimpitvā, avandiṃ satthuno ahaṃ;
pasannacitto sumano, vipulāya ca pītiyā.
“Ajinamhi nisīditvā, sumedho lokanāyako;
mama kammaṃ pakittesi, hāsayanto mamaṃ tadā.
“Iminā phaladānena, gandhamālehi cūbhayaṃ;
pañcavīse kappasate, devaloke ramissati.
“Anūnamanasaṅkappo, vasavattī bhavissati;
chabbīsatikappasate, manussattaṃ gamissati.
“Bhavissati cakkavattī, cāturanto mahiddhiko;
vebhāraṃ nāma nagaraṃ, vissakammena māpitaṃ.
“Hessati sabbasovaṇṇaṃ, nānāratanabhūsitaṃ;
eteneva upāyena, saṃsarissati so bhave.
“Sabbattha pūjito hutvā, devatte atha mānuse;
pacchime bhave sampatte, brahmabandhu bhavissati.
“Agārā abhinikkhamma, anagārī bhavissati;
abhiññāpāragū hutvā, nibbāyissatināsavo.
“Idaṃ vatvāna sambuddho, sumedho lokanāyako;
mama nijjhāyamānassa, pakkāmi anilañjase.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Tusitato cavitvāna, nibbattiṃ mātukucchiyaṃ;
bhoge me ūnatā natthi, yamhi gabbhe vasāmahaṃ.
“Mātukucchigate mayi, annapānañca bhojanaṃ;
mātuyā mama chandena, nibbattati yadicchakaṃ.
“Jātiyā pañcavassena, pabbajiṃ anagāriyaṃ;
oropitamhi kesamhi, arahattamapāpuṇiṃ.
“Pubbakammaṃ gavesanto, orena nāddasaṃ ahaṃ;
tiṃsakappasahassamhi, mama kammamanussariṃ.
“Namo te purisājañña, namo te purisuttama;
tava sāsanamāgamma, pattomhi acalaṃ padaṃ.
“Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññaṃ byākaronto thero imāyeva gāthā abhāsīti;

valliyattheragāthāvaṇṇanā niṭṭhitā;