5. Vītasokattheragāthāvaṇṇanā

Kese me olikhissantīti-ādikā āyasmato vītasokattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā mahatā isigaṇena parivuto araññe vasanto buddhuppādaṃ sutvā haṭṭhatuṭṭho “udumbarapupphasadisā dullabhadassanā buddhā bhagavanto, idāneva upagantabbā”ti mahatiyā parisāya saddhiṃ satthāraṃ daṭṭhuṃ gacchanto diyaḍḍhayojane sese byādhiko hutvā buddhagatāya saññāya kālaṅkato devesu uppajjitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ matthake dhammāsokarañño kaniṭṭhabhātā hutvā nibbatti, tassa vītasokoti nāma ahosi. So vayappatto khattiyakumārehi sikkhitabbavijjāsippesu nipphattiṃ gato giridattattheraṃ nissāya gihibhūto suttantapiṭake abhidhammapiṭake ca visārado hutvā ekadivasaṃ massukammasamaye kappakassa hatthato ādāsaṃ gahetvā kāyaṃ olokento valitapalitādīni disvā sañjātasaṃvego vipassanāya cittaṃ otāretvā bhāvanaṃ ussukkāpetvā tasmiṃyeva āsane sotāpanno hutvā giridattattherassa santike pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.9-26)–
“Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.
“Nadīsotapaṭibhāgā, sissā āyanti me tadā;
tesāhaṃ mante vācemi, rattindivamatandito.
“Siddhattho nāma sambuddho, loke uppajji tāvade;
tamandhakāraṃ nāsetvā, ñāṇālokaṃ pavattayi.
“Mama aññataro sisso, sissānaṃ so kathesi me;
sutvāna te etamatthaṃ, ārocesuṃ mamaṃ tadā.
“Buddho loke samuppanno, sabbaññū lokanāyako;
tassānuvattati jano, lābho amhaṃ na vijjati.
“Adhiccuppattikā buddhā, cakkhumanto mahāyasā;
yaṃnūnāhaṃ buddhaseṭṭhaṃ, passeyyaṃ lokanāyakaṃ.
“Ajinaṃ me gahetvāna, vākacīraṃ kamaṇḍaluṃ;
assamā abhinikkhamma, sisse āmantayiṃ ahaṃ.
“Odumbarikapupphaṃva, candamhi sasakaṃ yathā;
vāyasānaṃ yathā khīraṃ, dullabho lokanāyako.
“Buddho lokamhi uppanno, manussattampi dullabhaṃ;
ubhosu vijjamānesu, savanañca sudullabhaṃ.
“Buddho loke samuppanno, cakkhuṃ lacchāma no bhavaṃ;
etha sabbe gamissāma, sammāsambuddhasantikaṃ.
“Kamaṇḍaludharā sabbe, kharājinanivāsino;
te jaṭābhārabharitā, nikkhamuṃ vipinā tadā.
“Yugamattaṃ pekkhamānā, uttamatthaṃ gavesino;
āsattidosarahitā, asambhītāva kesarī.
“Appakiccā aloluppā, nipakā santavuttino;
uñchāya caramānā te, buddhaseṭṭhamupāgamuṃ.
“Diyaḍḍhayojane sese, byādhi me upapajjatha;
buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato ahaṃ.
“Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññaṃ byākaronto–
169. “kese me olikhissanti, kappako upasaṅkami;
tato ādāsamādāya, sarīraṃ paccavekkhisaṃ.
170. “Tuccho kāyo adissittha, andhakāre tamo byagā;
sabbe coḷā samucchinnā, natthi dāni punabbhavo”ti.– Gāthādvayaṃ abhāsi.
Tattha kese me olikhissanti, kappako upasaṅkamīti gihikāle massukammasamaye “mama kese olikhissaṃ kappemī”ti kesādīnaṃ chedanādivasena kappanato kappako nhāpito maṃ upagacchi. Tatoti kappakato. Sarīraṃ paccavekkhisanti sabbakāyike ādāse palitavalitamukhanimittādidassanamukhena “abhibhūto vata jarāya me kāyo”ti jarābhibhūtaṃ attano sarīraṃ paccavekkhiṃ. Evaṃ paccavekkhato ca tuccho kāyo adissittha niccadhuvasukhasabhāvādīhi ritto hutvā me kāyo adissatha paññāyi. Kasmā? Andhakāre tamo byagā yena ayonisomanasikārasaṅkhātena tamasā attano kāye andhagatā vijjamānampi asubhādisabhāvaṃ apassantā avijjamānaṃ subhādi-ākāraṃ gaṇhanti, tasmiṃ andhakāre andhakaraṇaṭṭhāne kāye yonisomanasikārasaṅkhātena ñāṇālokena avijjātamo vigato, tato eva sabbe coḷā samucchinnā corā viya kusalabhaṇḍacchedanato, sādhūhi alātabbato asaṅgahetabbato saṅkārakūṭādīsu chaḍḍitapilotikakhaṇḍaṃ viya issarajanena ariyajanena jigucchitabbatāya coḷā viyāti vā “coḷā”ti laddhanāmā kilesā samucchinnā. Aggamaggena samugghāṭitattā eva ca nesaṃ natthi dāni punabbhavo āyatiṃ punabbhavābhinibbatti natthīti.

Vītasokattheragāthāvaṇṇanā niṭṭhitā.