6. Puṇṇamāsattheragāthāvaṇṇanā

Pañca nīvaraṇe hitvāti-ādikā āyasmato puṇṇamāsattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthari araññe viharante paṃsukūlacīvaraṃ dumasākhāya laggetvā gandhakuṭiṃ paviṭṭhe dhanuhattho gahanaṃ paviṭṭho satthu paṃsukūlaṃ disvā pasannamānaso dhanuṃ nikkhipitvā buddhaguṇe anussaritvā paṃsukūlaṃ vandi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ kuṭumbiyakule nibbatti. Tassa kira jātadivase tasmiṃ gehe sabbabhājanāni suvaṇṇaratanamayehi māsehi paripuṇṇāneva ahesuṃ. Tenassa puṇṇamāsotveva nāmaṃ akaṃsu. So vayappatto dārapariggahaṃ katvā ekasmiṃ putte uppanne gharāvāsaṃ pahāya pabbajitvā gāmakāvāse vasanto ghaṭento vāyamanto chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.1-8)–
“Tisso nāmāsi bhagavā, sayambhū aggapuggalo;
paṃsukūlaṃ ṭhapetvāna, vihāraṃ pāvisī jino.
“Vinataṃ dhanumādāya, bhakkhatthāya cariṃ ahaṃ;
maṇḍalaggaṃ gahetvāna, kānanaṃ pāvisiṃ ahaṃ.
“Tatthaddasaṃ paṃsukūlaṃ, dumagge laggitaṃ tadā;
cāpaṃ tattheva nikkhippa, sire katvāna añjaliṃ.
“Pasannacitto sumano, vipulāya ca pītiyā;
buddhaseṭṭhaṃ saritvāna, paṃsukūlaṃ avandahaṃ.
“Dvenavute ito kappe, paṃsukūlamavandahaṃ;
duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā sāvatthiṃ upagantvā satthāraṃ vanditvā susāne vasati, tassa ca acirāgatasseva sato putto kālamakāsi; dārakamātā therassa āgatabhāvaṃ sutvā, “mā idaṃ aputtakaṃ sāpateyyaṃ rājāno hareyyun”ti taṃ uppabbājetukāmā mahatā parivārena therassa santikaṃ gantvā paṭisanthāraṃ katvā palobhetuṃ ārabhi; thero attano vītarāgabhāvajānāpanatthaṃ ākāse ṭhatvā attano paṭipattikittanamukhena tassā dhammaṃ desento–
171. “pañca nīvaraṇe hitvā, yogakkhemassa pattiyā;
dhammādāsaṃ gahetvāna, ñāṇadassanamattano.
172. “Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhiraṃ;
ajjhattañca bahiddhā ca, tuccho kāyo adissathā”ti.–

Gāthādvayaṃ abhāsi.

Tattha pañca nīvaraṇe hitvāti kāmacchandādike pañca nīvaraṇe pahāya jhānādhigamena viddhaṃsetvā. Yogakkhemassa pattiyāti kāmayogādīhi catūhi yogehi khemassa anupaddutassa nibbānassa adhigamāya. Dhammādāsanti dhammabhūtaṃ ādāsaṃ. Yathā hi ādāso olokentassa rūpakāye guṇāguṇaṃ ādaṃseti, evaṃ vipassanāsaṅkhāto dhammānaṃ sāmaññavisesāvabodhanato ñāṇadassanabhūto dhammādāso vipassantassa vodānasaṃkilesadhammavibhāvanena tappahānasādhanena ca visesato nāmakāye guṇaṃ ādaṃseti. Tenāha–
“Dhammādāsaṃ gahetvāna, ñāṇadassanamattano;
paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhiran”ti.–
Imaṃ kāyaṃ dhammasamūhaṃ mama attabhāvaṃ ajjhattikabāhirāyatanabhāvato santarabāhiraṃ sabbaṃ anavasesaṃ dhammādāsaṃ gahetvā “aniccan”tipi “dukkhan”tipi “anattā”tipi pati-avekkhiṃ ñāṇacakkhunā passiṃ. Evaṃ passatā ca mayā ajjhattañca bahiddhā cāti attano santāne parasantāne ca tuccho kāyo adissatha niccasārādivirahito tuccho khandhapañcakasaṅkhāto attabhāvakāyo ñāṇacakkhunā yāthāvato apassittha. Sakalampi hi khandhapañcakaṃ “avijjānivutassa, bhikkhave, bālassa taṇhāsaṃyuttassa evamayaṃ kāyo samudāgato”ti-ādīsu (saṃ. ni. 2.19) “kāyo”ti vuccati. “Adissathā”ti ca iminā yadeva kāye daṭṭhabbaṃ, taṃ diṭṭhaṃ, na dānissa kiñci mayā passitabbaṃ atthīti katakiccataṃ dassento aññaṃ byākāsi. Evaṃ thero imāhi gāthāhi purāṇadutiyikāya dhammaṃ desetvā taṃ saraṇesu ca sīlesu ca sampatiṭṭhāpetvā uyyojesi.

Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā.