7. Nandakattheragāthāvaṇṇanā

Yathāpi bhaddo ājaññoti āyasmato nandakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhissa bhagavato kāle paccantadese uppajjitvā viññutaṃ patto vanacāriko hutvā vicaranto ekadivasaṃ satthu caṅkamanaṭṭhānaṃ disvā pasannacitto vālukā okiri. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde campāyaṃ gahapatikule nibbatti, tassa nandakoti nāmaṃ akaṃsu. Jeṭṭhakabhātā panassa bharato nāma. Tassa pubbayogo anantaravatthusmiṃ āvibhavissati. Te ubhopi viññutaṃ patvā āyasmantaṃ soṇaṃ koḷivisaṃ pabbajitaṃ sutvā “soṇopi nāma tathāsukhumālo pabbaji, kimaṅgaṃ pana mayan”ti pabbajiṃsu. Tesu bharato nacirasseva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Nandako pana kilesānaṃ balavabhāvena tāva vipassanaṃ ussukkāpetuṃ nāsakkhi, vipassanāya kammaṃ karoti eva. Athassa bharatatthero āsayaṃ ñatvā avassayo bhavitukāmo taṃ pacchāsamaṇaṃ katvā vihārato nikkhamitvā maggasamīpe nisinno vipassanākathaṃ kathesi.
Tena ca samayena sakaṭasatthe gacchante eko sakaṭe yutto goṇo cikkhallaṭṭhāne sakaṭaṃ uddharituṃ asakkonto paripati. Tato naṃ satthavāho sakaṭā mocetvā tiṇañca pānīyañca datvā parissamaṃ apanetvā puna dhure yojesi. Tato goṇo vūpasantaparissamo laddhabalo taṃ sakaṭaṃ cikkhallaṭṭhānato uddharitvā thale patiṭṭhāpesi. Atha bharatatthero nandakassa “passasi no tvaṃ, āvuso nandaka, imassa kamman”ti taṃ nidassetvā tena “passāmī”ti vutte “imamatthaṃ suṭṭhu upadhārehī”ti āha. Itaro “yathāyaṃ goṇo vūpasantaparissamo paṅkaṭṭhānato bhāraṃ ubbahati, evaṃ mayāpi saṃsārapaṅkato attā uddharitabbo”ti tamevārammaṇaṃ katvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.90-95)–
“Migaluddo pure āsiṃ, araññe kānane ahaṃ;
vātamigaṃ gavesanto, caṅkamaṃ addasaṃ ahaṃ.
“Ucchaṅgena pulinaṃ gayha, caṅkame okiriṃ ahaṃ;
pasannacitto sumano, sugatassa sirīmato.
“Ekatiṃse ito kappe, pulinaṃ okiriṃ ahaṃ;
duggatiṃ nābhijānāmi, pulinassa idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano jeṭṭhabhātikassa bharatattherassa santike aññaṃ byākaronto–
173. “yathāpi bhaddo ājañño, khalitvā patitiṭṭhati;
bhiyyo laddhāna saṃvegaṃ, adīno vahate dhuraṃ.
174. “Evaṃ dassanasampannaṃ, sammāsambuddhasāvakaṃ;
ājānīyaṃ maṃ dhāretha, puttaṃ buddhassa orasan”ti.– Gāthādvayaṃ abhāsi.
Tattha bhiyyo laddhāna saṃvegaṃ, adīno vahate dhuranti “mayhaṃ jātibalavīriyānaṃ ananucchavikametaṃ yadidaṃ āgatassa bhārassa avahanan”ti saṃvegaṃ labhitvā adīno adīnamānaso alīnacitto. “Alīno”ti vā pāṭho, so eva attho. Bhiyyo punappunaṃ bhiyyosomattāya attano dhuraṃ bhāraṃ vahate ubbahati. Sesaṃ heṭṭhā ramaṇīyavihārittherassa gāthāvaṇṇanāyaṃ vuttanayameva.

Nandakattheragāthāvaṇṇanā niṭṭhitā.