8. Bharatattheragāthāvaṇṇanā

Ehi nandaka, gacchāmāti āyasmato bharatattherassa gāthā. Kā uppatti? Ayaṃ kira anomadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ manuññadassanaṃ mudusukhasamphassaṃ upāhanadvayaṃ gahetvā gacchanto satthāraṃ caṅkamantaṃ disvā pasannamānaso upāhanā upanāmetvā, “abhiruhatu bhagavā upāhanā, yaṃ mama assa dīgharattaṃ hitāya sukhāyā”ti āha. Abhiruhi bhagavā tassa anuggaṇhanatthaṃ upāhanā. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde campānagare gahapatikule nibbatti, bharatotissa nāmaṃ ahosi. So viññutaṃ patto soṇattherassa pabbajitabhāvaṃ sutvā “sopi nāma pabbajī”ti sañjātasaṃvego pabbajitvā katapubbakicco vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.48.71-89)–
“Anomadassī bhagavā, lokajeṭṭho narāsabho;
divāvihārā nikkhamma, pathamāruhi cakkhumā.
“Pānadhiṃ sukataṃ gayha, addhānaṃ paṭipajjahaṃ;
tatthaddasāsiṃ sambuddhaṃ, pattikaṃ cārudassanaṃ.
“Sakaṃ cittaṃ pasādetvā, nīharitvāna pānadhiṃ;
pādamūle ṭhapetvāna, idaṃ vacanamabraviṃ.
“Abhirūha mahāvīra, sugatinda vināyaka;
ito phalaṃ labhissāmi, so me attho samijjhatu.
“Anomadassī bhagavā, lokajeṭṭho narāsabho;
pānadhiṃ abhirūhitvā, idaṃ vacanamabravi.
“Yo pānadhiṃ me adāsi, pasanno sehi pāṇibhi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
“Buddhassa giramaññāya, sabbe devā samāgatā;
udaggacittā sumanā, vedajātā katañjalī.
“Pānadhīnaṃ padānena, sukhitoyaṃ bhavissati;
pañcapaññāsakkhattuñca, devarajjaṃ karissati.
“Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
“Aparimeyye ito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo.
“Devaloke manusse vā, nibbattissati puññavā;
devayānapaṭibhāgaṃ, yānaṃ paṭilabhissati.
“Pāsādā sivikā vayhaṃ, hatthino samalaṅkatā;
rathā vājaññasaṃyuttā, sadā pātubhavanti me.
“Agārā nikkhamantopi, rathena nikkhamiṃ ahaṃ;
kesesu chijjamānesu, arahattamapāpuṇiṃ.
“Lābhā mayhaṃ suladdhaṃ me, vāṇijjaṃ suppayojitaṃ;
datvāna pānadhiṃ ekaṃ, pattomhi acalaṃ padaṃ.
“Aparimeyye ito kappe, yaṃ pānadhimadāsahaṃ;
duggatiṃ nābhijānāmi, pānadhissa idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā attano kaniṭṭhabhātikena nandakattherena heṭṭhā vuttanayena aññābyākaraṇe kate “idāni nandakopi arahā jāto, handa mayaṃ ubhopi satthu santikaṃ gantvā vusitabrahmacariyataṃ nivedessāmāti uppannaṃ parivitakkaṃ nandakattherassa kathento–
175. “ehi nandaka gacchāma, upajjhāyassa santikaṃ;
sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā.
176. “Yāya no anukampāya, amhe pabbājayī muni;
so no attho anuppatto, sabbasaṃyojanakkhayo”ti.– Gāthādvayaṃ abhāsi.
Tattha nandakāti ālapanaṃ. Ehīti tassa attano santikakaraṇaṃ. Gacchāmāti tena attanā ca ekajjhaṃ kātabbakiriyāvacanaṃ, upajjhāyassāti sammāsambuddhassa, sammāsambuddho hi samantacakkhunā buddhacakkhunā ca sattānaṃ āsayānusayacaritādīnaṃ yathābhūtavilokanena sadevakassa lokassa vajjāvajjaṃ upanijjhāyatīti visesato upajjhāyoti vattabbataṃ arahati. Yadatthaṃ gamanaṃ, taṃ dassetuṃ “sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā”ti āha. Yathābhuccaguṇābhibyāhāratāya abhītanādabhāvato sīhanādaṃ buddhassa sammāsambuddhassa tato eva sabbasattuttamatāya seṭṭhassa, buddhānaṃ vā sāvakabuddhādīnaṃ seṭṭhassa sammukhā purato nadissāmāti attho.
Yathā pana sīhanādaṃ naditukāmo, taṃ dassento “yāyā”ti gāthamāha. Tattha yāyāti yadatthaṃ, yāya yadatthānuppattiyāti attho. Noti amhākaṃ. Anukampāyāti anuggaṇhanena amhe dvepi pabbājayi pabbājesi. Munīti bhagavā. So no attho anuppattoti so attho sabbesaṃ saṃyojanānaṃ khayabhūtaṃ arahattaphalaṃ no amhehi anuppatto, adhigatoti attho.

Bharatattheragāthāvaṇṇanā niṭṭhitā.