9. Bhāradvājattheragāthāvaṇṇanā

Nadanti evaṃ sappaññāti āyasmato bhāradvājattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sumanaṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ disvā pasannamānaso paripakkaṃ vallikāraphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā gottanāmena bhāradvājotveva paññāyittha. So vayappatto gharāvāsaṃ vasanto ekaputtaṃ labhi. Tassa “kaṇhadinno”ti nāmaṃ akāsi. Tassa viññutaṃ pattakāle “tāta, asukassa nāma ācariyassa santike sippaṃ sikkhitvā ehī”ti taṃ takkasilaṃ pesesi. So gacchanto antarāmagge satthu sāvakaṃ aññataraṃ mahātheraṃ kalyāṇamittaṃ labhitvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.66-70)–
“Sumano nāma sambuddho, takkarāyaṃ vasī tadā;
vallikāraphalaṃ gayha, sayambhussa adāsahaṃ.
“Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
athassa pitā bhāradvājo veḷuvane viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā pabbajitvā nacirasseva arahattaṃ sacchākāsi; atha putto satthāraṃ vandituṃ rājagahaṃ āgato satthu santike nisinnaṃ pitaraṃ disvā tuṭṭhacitto “pitāpi kho me pabbajito, kiṃ nu kho tena pabbajjākiccaṃ matthakaṃ pāpitan”ti vīmaṃsanto khīṇāsavabhāvaṃ ñatvā taṃ sīhanādaṃ nadāpetukāmo, “sādhu, kho tumhehi kataṃ pabbajantehi, pabbajjākiccaṃ pana matthakaṃ pāpitan”ti pucchi; bhāradvājo puttassa adhigamaṃ dīpento–
177. “nadanti evaṃ sappaññā, sīhāva girigabbhare;
vīrā vijitasaṅgāmā, jetvā māraṃ savāhanaṃ.
178. “Satthā ca pariciṇṇo me, dhammo saṅgho ca pūjito;
ahañca vitto sumano, puttaṃ disvā anāsavan”ti.– Gāthādvayaṃ abhāsi.
Tattha nadantīti yathābhuccaguṇābhibyāhāravasena abhītanādaṃ nadanti gajjanti. Evanti idāni vattabbākāradassanaṃ. Sappaññāti aggamaggapaññādhigamena sabbapaññādhigamena sabbapaññāvepullappattā. Vīrāti catubbidhasammappadhānavīriyasampannatāya vīrā, tato eva anavasesasaṃkilesapakkhanimmathanena savāhanaṃ kilesamāraṃ abhisaṅkhāramāraṃ devaputtamārañca jetvā sabbaso vijitasaṅgāmā nadanti sappaññāti sambandho.
Evaṃ vijetabbavijayena sīhanādaṃ dassetvā idāni ārādhetabbasamārādhanena icchitabbasiddhiyā ca taṃ dassetuṃ, “satthā ca pariciṇṇo me”ti dutiyaṃ gāthamāha. Tattha satthā ca pariciṇṇo meti mama satthā sammāsambuddho yathānusiṭṭhaṃ ovādānusāsanīkaraṇena mayā pariciṇṇo upāsito, na dhammādhikaraṇaṃ visositoti adhippāyo. Dhammo saṅgho ca pūjitoti navavidhopi lokuttaradhammo, yathāpaṭipattiyāgatamaggānuppattiyā sīladiṭṭhisāmaññagamanena ariyasaṅgho ca mayā pūjito mānito. Ahañca vitto sumano, puttaṃ disvā anāsavanti mama puttaṃ anāsavaṃ sabbaso khīṇāsavaṃ disvā dassanahetu ahampi vitto nirāmisāya pītiyā tuṭṭho, tatoyeva nirāmisena somanassena sumano jātoti attho.

Bhāradvājattheragāthāvaṇṇanā niṭṭhitā.