4. Catutthavaggo

1. Migasirattheragāthāvaṇṇanā

Yato ahaṃ pabbajitoti āyasmato migasirattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kassapassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto kusaṭṭhakaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule paṭisandhiṃ gahetvā migasiranakkhattena jātattā migasiroti laddhanāmo vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato chavasīsamantaṃ nāma sikkhi, yaṃ parijappetvā tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā “ayaṃ satto asukaṭṭhāne nibbatto”ti jānāti.
So gharāvāsaṃ anicchanto paribbājakapabbajjaṃ pabbajitvā taṃ vijjaṃ nissāya lokena sakkato garukato lābhī hutvā vicaranto sāvatthiṃ upagato satthu santikaṃ gantvā attano ānubhāvaṃ pakāsento– “ahaṃ, bho gotama, matānaṃ nibbattaṭṭhānaṃ jānāmī”ti vatvā, “kathaṃ pana tvaṃ jānāsī”ti vutte, “chavasīsāni āharāpetvā mantaṃ parijappetvā nakhena sīsaṃ ākoṭento nirayādikaṃ tehi tehi nibbattaṭṭhānaṃ jānāmī”ti kathesi. Athassa bhagavā parinibbutassa bhikkhuno sīsakapālaṃ āharāpetvā, “kathehi tāva tassa gatiṃ, yassidaṃ sīsakapālan”ti āha. So taṃ kapālaṃ mantaṃ parijappetvā nakhena ākoṭetvā neva antaṃ na koṭiṃ passati. Atha satthārā, “na sakkosi paribbājakā”ti vutte “upaparikkhissāmi tāvā”ti vatvā punappunaṃ parivattentopi na passateva. Bāhirakamantena hi khīṇāsavassa gatiṃ kathaṃ jānissati, athassa matthakato kacchehi ca sedo mucci. So lajjitvā tuṇhībhūto aṭṭhāsi. Satthā “kilamasi paribbājakā”ti āha. So “āma, kilamāmi, na imassa gatiṃ jānāmi, tumhe pana jānāthā”ti. “Ahaṃ etaṃ jānāmi, ito uttaritarampi jānāmī”ti vatvā “nibbānaṃ gato so”ti āha. Paribbājako “imaṃ vijjaṃ mayhaṃ dethā”ti āha. “Tena hi pabbajā”ti vatvā taṃ pabbājetvā paṭhamaṃ samathakammaṭṭhāne niyojetvā jhānābhiññāsu patiṭṭhitassa vipassanāya kammaṃ upadisi. So vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.56-60)–
“Kassapassa bhagavato, brāhmaṇassa vusīmato;
pasannacitto sumano, kusaṭṭhakamadāsahaṃ.
“Imasmiṃyeva kappasmiṃ, kusaṭṭhakamadāsahaṃ;
duggatiṃ nābhijānāmi, kusaṭṭhakassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññaṃ byākaronto–
181. “yato ahaṃ pabbajito, sammāsambuddhasāsane;
vimuccamāno uggacchiṃ, kāmadhātuṃ upaccagaṃ.
182. “Brahmuno pekkhamānassa, tato cittaṃ vimucci me;
akuppā me vimuttīti, sabbasaṃyojanakkhayā”ti.– Gāthādvayaṃ abhāsi.
Tattha yato ahaṃ pabbajito, sammāsambuddhasāsaneti yato pabhuti ahaṃ pabbajito buddhassa bhagavato sāsane, pabbajitakālato paṭṭhāya. Vimuccamāno uggacchinti saṃkilesapakkhato paṭhamaṃ tāva samathavipassanāhi vimuccamāno vodānadhammasavanena uṭṭhahiṃ. Evaṃ uggacchanto kāmadhātuṃ upaccagaṃ anāgāmimaggena accantameva kāmadhātuṃ atikkamiṃ.
Brahmuno pekkhamānassa, tato cittaṃ vimucci meti sadevakassa lokassa aggabhūtattā seṭṭhaṭṭhena brahmuno buddhassa bhagavato mahākaruṇāyogena “ayaṃ kulaputto mama sāsane pabbajitvā kathaṃ nu kho paṭipajjatī”ti pekkhantassa tato anāgāmimaggādhigamato pacchā aggamaggādhigamena mama cittaṃ sabbasaṃkilesato accantameva mucci. Akuppā me vimuttīti, sabbasaṃyojanakkhayāti tathāvimuttacittattā eva sabbesaṃ saṃyojanānaṃ khayā parikkhayā iti evaṃ akuppā me vimuttīti aññaṃ byākāsi.

Migasirattheragāthāvaṇṇanā niṭṭhitā.