2. Sivakattheragāthāvaṇṇanā

Aniccāni gahakānīti āyasmato sivakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ piṇḍāya carantaṃ passitvā pasannamānaso pattaṃ ādāya kummāsassa pūretvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbatti, sivakotissa nāmaṃ ahosi. So vayappatto vijjāsippesu nipphattiṃ gato nekkhammajjhāsayatāya kāme pahāya paribbājakapabbajjaṃ pabbajitvā vicaranto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.56.117-121)–
“Esanāya carantassa, vipassissa mahesino;
rittakaṃ pattaṃ disvāna, kummāsaṃ pūrayiṃ ahaṃ.
“Ekanavutito kappe, yaṃ bhikkhamadadiṃ tadā;
duggatiṃ nābhijānāmi, kummāsassa idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññaṃ byākaronto–
183. “aniccāni gahakāni, tattha tattha punappunaṃ;
gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.
184. “Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;
sabbā te phāsukā bhaggā, thūṇikā ca vidālitā;
vimariyādikataṃ cittaṃ, idheva vidhamissatī”ti.– Gāthādvayaṃ abhāsi.
Tattha aniccāni gahakāni, tattha tattha punappunanti tasmiṃ tasmiṃ bhave punappunaṃ nibbattamānāni gahakāni attabhāvagehāni na nibbāni anavaṭṭhitāni ittarāni parittakālāni. Gahakāraṃ gavesantoti imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ pariyesanto ettakaṃ kālaṃ anuvicarinti adhippāyo. Dukkhā jāti punappunanti idaṃ gahakārakagavesanassa kāraṇavacanaṃ Yasmā jarābyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto vicarinti attho.
Gahakāraka diṭṭhosīti idāni pana yena so sakkā daṭṭhuṃ, tena ariyamaggañāṇacakkhunā gahakāraka diṭṭho asi. Puna gehanti puna imasmiṃ saṃsāravaṭṭe attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi na karissasi. Sabbā te phāsukā bhaggāti tava sabbā anavasesakilesaphāsukā mayā bhaggā. Thūṇikā ca vidālitāti idāni tayā kātabbassa attabhāvagehassa avijjāsaṅkhātā kaṇṇikā ca bhinnā. Vimariyādikataṃ cittanti mama cittaṃ vigatantaṃ kataṃ, āyatiṃ anuppattidhammataṃ āpāditaṃ. Tato eva idheva vidhamissati imasmiṃyeva bhave viddhaṃsissati, carimakacittanirodhena nirujjhissatīti attho.

Sivakattheragāthāvaṇṇanā niṭṭhitā.