4. Isidinnattheragāthāvaṇṇanā

Diṭṭhā mayāti āyasmato isidinnattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bījaniṃ gahetvā bodhiyā pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sunāparantajanapade seṭṭhikule nibbattitvā isidinnoti laddhanāmo vayappatto satthu candanamāḷapaṭiggahaṇe pāṭihāriyaṃ disvā pasannamānaso satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpanno hutvā agāraṃ ajjhāvasati. Tassa hitānukampinī devatā taṃ codentī–
187. “Diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānā;
sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhā.
188. “Addhā na jānanti yatodha dhammaṃ, kāmā aniccā iti cāpi āhu;
rāgañca tesaṃ na balatthi chettuṃ, tasmā sitā puttadāraṃ dhanañcā”ti.–

Gāthādvayamabhāsi.

Tattha diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānāti idhekacce pariyattidhammadharā upāsakā mayā diṭṭhā, pariyattidhammadharattā eva “kāmā nāmete aniccā dukkhā vipariṇāmadhammā”ti kāmesu ādīnavapaṭisaṃyuttaṃ dhammaṃ bhāsamānā, sayaṃ pana sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhāti sārattā hutvā bahalarāgarattā maṇīsu kuṇḍalesu ca, maṇicitesu vā kuṇḍalesu, puttesu puttadhītāsu dāresu ca adhigatasnehā, aññaṃ bhaṇantā aññaṃ karontā diṭṭhā mayāti attho.
Yatoti yasmā te upāsakā sārattarattā maṇikuṇḍalesu puttesu dāresu ca apekkhavanto, tasmā idha imasmiṃ buddhasāsane dhammaṃ yāthāvato addhā ekaṃsena na jānanti. Evaṃ bhūtā ca “kāmā aniccā”iti cāpi āhu ahosi, sattapakati vicittasabhāvāti adhippāyo. Rāgañca tesaṃ na balatthi chettunti tesaṃ upāsakānaṃ yasmā rāgaṃ chettuṃ samucchindituṃ tādisaṃ ñāṇabalaṃ natthi, tasmā tena kāraṇena sitā taṇhāvasena nissitā puttadāraṃ dhanañca allīnā na vissajjentīti sabbametaṃ devatā taṃyeva upāsakaṃ uddissa aññāpadesena kathesi. Taṃ sutvā upāsako saṃvegajāto pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.46-50)–
“Vipassino bhagavato, bodhiyā pādaputtame;
sumano bījaniṃ gayha, abījiṃ bodhimuttamaṃ.
“Ekanavutito kappe, abījiṃ bodhimuttamaṃ;
duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññaṃ byākaronto imā eva gāthā abhāsīti;

isidinnattheragāthāvaṇṇanā niṭṭhitā;