5. Sambulakaccānattheragāthāvaṇṇanā

Devo ti āyasmato sambulakaccānattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito catunavutikappamatthake kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sataraṃsiṃ nāma paccekabuddhaṃ nirodhā vuṭṭhahitvā piṇḍāya carantaṃ disvā pasannamānaso tālaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā “sambulo”ti laddhanāmo kaccānagottatāya sambulakaccānoti paññāyittha.
So vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā himavantasamīpe bheravāya nāma pabbataguhāyaṃ vipassanāya kammaṃ karonto viharati. Athekadivasaṃ mahā akālamegho satapaṭalasahassapaṭalo thanento gajjanto vijjullatā nicchārento gaḷagaḷāyanto uṭṭhahitvā vassituṃ ārabhi, asaniyo phaliṃsu. Taṃ saddaṃ sutvā acchataracchuvanamahiṃsahatthi-ādayo bhītatasitā bhītaravaṃ viraviṃsu. Thero pana āraddhavipassanattā kāye jīvite ca nirapekkho vigatalomahaṃso taṃ acintento vipassanāyameva kammaṃ karonto ghammāpagamena utusappāyalābhena samāhitacitto tāvadeva vipassanaṃ ussukkāpetvā saha abhiññāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.85-90)–
“Sataraṃsī nāma bhagavā, sayambhū aparājito;
vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.
“Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;
pasannacitto sumano, tālaphalaṃ adāsahaṃ.
“Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassajāto udānavasena aññaṃ byākaronto–
189. “Devo ca vassati, devo ca gaḷagaḷāyati,
ekako cāhaṃ bherave bile viharāmi;
tassa mayhaṃ ekakassa bherave bile viharato,
natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.
190. “Dhammatā mamesā yassa me, ekakassa bherave bile;
viharato natthi bhayaṃ vā, chambhitattaṃ vā lomahaṃso vā”ti.–

Gāthādvayaṃ abhāsi.

Tattha devo ca vassati, devo ca gaḷagaḷāyatīti devo megho vassati ca, “gaḷagaḷā”ti ca karonto gajjatīti attho. Gajjantassa hi anukaraṇametaṃ. Ekako cāhaṃ bherave bile viharāmīti ahañca ekako asahāyo sappaṭibhayāyaṃ pabbataguhāyaṃ vasāmi, tassa mayhaṃ evaṃbhūtassa me sato natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vāti cittutrāsasaññitaṃ bhayaṃ vā taṃnimittakaṃ sarīrassa chambhitattaṃ vā lomahaṃsanamattaṃ vā natthi.
Kasmāti tattha kāraṇamāha “dhammatā mamesā”ti. Apariññātavatthukassa hi tattha appahīnacchandarāgatāya bhayādinā bhavitabbaṃ, mayā pana sabbaso tattha pariññātaṃ, tattha ca chandarāgo samucchinno, tasmā bhayādīnaṃ abhāvo dhammatā mamesā mama dhammasabhāvo esoti aññaṃ byākāsi.

Sambulakaccānattheragāthāvaṇṇanā niṭṭhitā.